SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ मातत्पदा किनवासा वविज्ञानपुत्रजन्मि नन्दाकिनेति अ‍ निरामपूर्वकेन चत्रियेति रणाभावात् तत्रैव जना समावानी दारे सहयानस्याविदिनार्थ मापखच प्रेमःपरिशेषविनिश्चितेः समवादित्यर बेडेन कल्पनमयुक्तमिनिदर्शयितुं दत्यादिविशेषणविज्ञानादपिभि या सुप्रसवाहिशेष दर्शना। स्याविष्णोति मोहीन्यादिना अनुत्पादा किनवास मेति विशेषणस्य प्रयोजनमुक्त न‍ एका नमेवनत्सव के किंचान्यत् अहोभावनामात्रान च्छेका अधप्रथममनी परित्यागका धनि पुत्रपदाकिनेति तृतीयं निषेधनि नन्वविद्यमानतेति । णाभा । त्रिजन्माः लिनकुं किनवार्त्तादारणम चैत्रसकाश लक सकलकले वरमुत्कु मृदवलोकिनः उभ स्यापिसंभवान्पविशेषाव योहिपरि गनः नस्य दिष्ट्याव लगंडयुगल मुल्ला वः प्रमोद हेतुरेनस धगानपपनि: विशेकावकाशः काव्ये प्युपानच्छत्रदे चमुक्तम्यासिभाथमिक व्युत्पत्तेः श्रवणसमनतर न स‍ भान गडनिवारम्यान ए दिप्रसिदसमभि वेपि संभावनामात्रेण चेद्दियरीनशंकोट्यहि गवानयन बदेवा हार निबंधन व्युत्पत्रावपि सिद्धार्थ परनान यां द्यानयनप्रतिनेनक्रियनेइनि तेषामपिशब्दार्थनाशकया अनिर्णयः स्यादित्यर्थः एतेननद पिनिरस्तं यदाह भवनाथः नचूस्वाधिगन त्रिनीरिति प्रन्यादवष्टति तत्रैवानेकस्य संभवादिति एवं सिदेप्राथमिकच्युत्पत्तिसमर्थनेन नन्पूर्वकमसिद्दार्थ समभिव्या हानिबंधनच्त्यतिरपिममर्थिनेत्याह एवमुक्तरीत्येति ॥ " " 11
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy