SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ दूषयनिननधीनेनिसक्योर्हिनिरूप्पनिरूपकभावोहरनहिजानुपातकलधौतकलचलिम्नानालफलकालिमानिस प्यमाणोचरस्त्यर्थःभवनसंबंधोत्तरमणिमयोगादिलसणमिनिनन्याहअसनथेति अथघटस्यप्रकाश निवादिनस्यादिति । जवाहनानजन्येनिअसतानाज्ञानजन्यानिशपानाधारला अपरोसज्ञानविषयभावानुपपने घटास्विदिनिहोनःव्यतिरेकेशंका लिअयमसदनुभवरतिअयमर्थः अस्तितावदयनिरूपनिरूपकभावनियमनहेतुनानासनानस्यज्ञानस्याविनाभावः कश्चिा दस्तिमूलभूत निविकल्पनेरनिरिहरति मेवमनस्पतेरिति अयमभिसंधिःविविधोह्याविनाभावःसौगनसमयेस्वभावका । मनुपलधिनयराहकीर्तिन्योयविन्दौत्रिरूपाणित्रीरोपंवलिंगान्यनपलब्धिःस्वभावःकाचेनीनिनत्रानुपलब्धिाभाववैदि नारधीननिरूपणत्वस्यापि संबंधीनराधीनत्वादसत्यनिरुपायलासंबंधाधारनानुपपनेजानजन्या निशयानाधारत्वाचघदादिवत असनोज्ञानविषयत्चानुपपने अपमसहनुभवइत्यसत्ताविनानानुभवोनिरू प्यनइनिनेनाविनाभावःसंबंधर जिचेन मैवम् अनपनेरत्तदात्मनश्चानुभवसनविनाभावासंभवान नरमास्वप्रन्ययासादिनस्वभावभेदैविज्ञानमेवासप्रकाशइपसरत्यानिवारिनामसप्रलापस्पारोपमाणना सन कायथायदपलब्धिलक्षण प्राप्नंसन्नोपलभ्यतेसोसद्यवहारविषयः यथान्यत्रकचिहःनिद्देशविशेष उपलब्धिलक्षण प्राप उपरादिपलभ्यतेनोपलभ्यतेचशशविषणादिरर्थनिसाधर्म्यवत्प्रयोगः स्वभावकारियानुभाववोधकोयथारयशिशपाययोः यथावाग्निधूमयोरिनितदान कीर्जिनाकार्यकारणभावाहा स्वभावाहानियामकारविनाभावनियमोग्दर्शनान्ननुदर्शनादिनिअन्वयात रेकाभ्यानभवतीत्यर्थः नदिह ज्ञानपासलक्षणार्थवोधकस्वाभाच्याइनुपलब्धिनाशयेना सदसतोःस्वभावस्वभाविवाभावाचनस्वभावा विनाभावः उक्तहिन्यायनिन्दौस्वसनामात्रभाविनिसाध्यधर्मेहेतुःस्वभावनि विज्ञानस्पासापायभावाचनकार्यकारणभावइनिअस %3Eव्यानिनिराकरणमपसहरतिस्मारिति
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy