SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ द्वितीये प्रति पत्नैौ वेनि नस्यैव प्रपंचः नहिशब्दस्येति दूषणानर माह किचेनि एकं शब्दादिकमधिकृत्यविरुद्धधर्मविषयिण्यैौ प्रति पत्नी हिविप्रतिपतिने पुनर्भिन्नाधिकरणेनाप्यविरुद्धार्थे विषूपि एपनि न्ययात्मा-अनित्या बुद्धिरित्यनयोर्नित्य आत्माविभुश्चेन्न यो वो विप्रतिपत्तित्त्वाभावान् सेयं विपु-यासाने गीकारेनभवेन् नापि व्यव हारद्वय मात्र मप्रतिपतीविरुद्धधर्मविप्रतिपनि त्वाभावान् प्रमिति त्वेन विरुद्ध धर्माध्यासनार्थस्यैव भेदापनिरित्यर्थः ननुनादृशधर्मह्यस्प प्रस्तुतधर्मिव्यतिरिक्त निष्टन या ग्रहणात्तथा व्यवहार इतिचेन्न प्रतिपत्तौ वा विद्ययाभ्युपगम प्रसंगःनहिशब्दस्यानित्यत्वज्ञानंतु न्नित्यत्ववादिनोयथार्थ किंचैका धिकरणविरुद्ध धर्म हूयप्रतिपत्तिलक्षणा विप्रतिपत्तिरेव भवन्मत्तेन भवेन तत्र कुन स्तरो कथाप्रवृत्तिः कुन समाचविप्रति पनि निरासः अपि सर्व स्प वाक्यस्य संसर्गप्र नीन्यजनकत्वेऽनृतापार्थक निरर्थक भेदो न स्यात् समुदायार्थ प्रतीतोसत्यामपियदर्थो वाधिनोभवतित हा कामनृतमुच्यते यथान द्या तीरे पंचफलानि से नीति विप्रलंभकवचनं यत्रावयवार्थप्रती नौ सन्यामपि समु दो पार्थी प्रती निस्तद् पार्थकं यथादशदा डिमानिषडपूपाः कुंडमजा जिन मिन्यादि अव यवार्थप्रतीतेरपि यत्राभा एक निसत्वा प्रतिपत्तौ व्याप्तिग्ग्रहाभावादनुमानानुदयादिति वाधकांतरमाह अपिचेति सर्वे स्पेनि वाक्ामात्र स्पेनियावन् अनृना दीनां प्रसिद्धं विवेकं दर्शयतिभावापादनाय समुदायार्थेत्यादिना अत्र नानृतशब्देन प्रतिज्ञा संन्यासो निरनुयोज्यानुयोगो ऽसिद्धिविशेषश्व विव रूपते अपार्थक माह पत्रेनि पाप या योगा प्रनिसंबद्धार्थम पार्थ कंवर्णक्रमा निर्देशन निरर्थकमित्य झपा
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy