SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ निसादेवैनजतर्जन्यवेसनियथार्थनानात्वानधिकरणाचमनीनिनाप्रसिहविशेषणवमाध्यवैकल्येच्यातिनिवपैयथार्थपरंपसेवेत वसुर्जेन्पयथार्थज्ञानत्वानधिकरणाचमेनच्चसर्जन्यवानधिकरणवान्नसभवनिव्याधानान नरमायथार्थज्ञानवानाधिकरण किंचित चर्जन्यज्ञानसिद्मनीतिनासुपायथार्थज्ञानसिहिःएवेलिंगाभासादिकमपिपसीकापसाधनीयसप्रनिपसनामाशंकषयति ननचक्षुरित्यादिनायथार्थतानजनकमत्यनिरिक्त ज्ञानजनकनभवनीयुकेयापासियावाधानकोनिकनेसानांतन्निरत्यर्थेचा पर्जन्येसुकैचसुजैन्पयथार्थज्ञानजनकत्वसम्यतिरिकज्ञानाजन चसुजैन्ययथार्थतानजनकवाभावादाव्यतिरिक्तज्ञानाजनकला ननसुश्चर्जन्पयथार्थतानजनकत्वेसम्पनिरिक्त जानजनकनभवनिद्रियवान ग्राणवदिनि प्रकरणसमाना मनस्यनेकांतिकाचानस्पसाधारणकारणास्पच सुजेन्पयथार्थज्ञानजनकोलसत्पनिरिक्तरसादिज्ञानजनकवान चक्षुषश्चर्जन्ययथार्थज्ञानजनकन्वेसापतिरिकरमादिज्ञानाजनकजयासिड्साधनालाशनचवाहिरिट्रियावारि निविशेषणान्नानकोनिकनान-त्रापिसिहसाधनमायास्नास्वस्थ्पान नचयथोक यथार्थज्ञानजनकन्वेसम्पनिरिक्त ज्ञानजनकलापंताभावाधिकरणनयासाध्यस्पविवसिनावाददोषः घावादिषुचक्षुर्जन्पयथार्थज्ञानाजनकत्व स्वापाधःसत्वात॥ ॥ोहान्यायपसोच्याहनःरितीयस्तुसिहान्नयथार्थतान जनननिवारणेनसिहातीपथः अनेकांति कनामेवदर्शपनि नस्पेनि सिहसाधनांचाहचसपनिमेनस्सनकोनिकतापरिहारायविशेषणमाशंकापयतिननिप्रका रान्तरेणसिडसाधननापरिहारमाशंकानिषेधति नचायोकेनिअतिरिक्त ज्ञान जनकवाभावमानसाध्यकिंतुन दत्पन्नाभा वस्तथोचनसिइसाधन व्ययथार्थज्ञानजनकत्ववादिनामनिरिक्तज्ञानजनकनापन्नाभावासिहःअत्रचचहिरिन्दियनादित्यवहे तुः ग्रन्यथामनस्सनकाननत्र हेतुःप्रामादिष्विति॥ ॥ ॥ ॥ ॥ ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy