SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ वि.सुनिन्वयथ्यायदानानंगीकारेनेदरजनमिनिवाधकबोधेनकिवेव्यमिनिनसंसर्गामनिननसर्वमेतहिंरजनमिनिसंसर्गादिप्रज्य रीनविरुडूमियाशंकानेदकज्ञानमपितुनहरायाकमेगृहीतविवेकवानएपमित्याह इदमिनि प्रत्ययएचपारिनास्वमिनिस्पाया। सपाहणारूपालारियुजरणान्यान्मस्पन्चत्तानस्सुस्वप्रकाशस्पादिवखविषयस्पनरस्मारविवेचकदरस्वत्यमाणस्यानाकलिनविशेषत्व स्वचसियर्थदोषदृषिनेयुकभवदेवमेनझेननमिपत्रकावानिपरिशेषामनिरित्याहस्तेनामिनिअपेनिहिनदेनासप्रयोगात्प्रत्यय मगृहाजव्यानिकत्वानुमेयोचमस्यासंभविअननुभूतरजनस्याचप्रन्ययोनोपोनेनरमासहशदर्शनसमुहमस्कारस्पसजायमानषारस निवेनिभावः नहुपरिशेषात्मनिरेषेनिनियोजापनेननरनि ननुमानेर्गहीनग्रहावभावागालाहपरीनालयमहणाहरूमाणावराव से असंसर्गाबहप्रसंजिनसर्गव्यवहार माचवारनादेववाधकबाधकनोपपदमिनिमपणखचदोषहाजनचा जन्पत्यानाकलिन विशेषस्ससामान्पमात्रग्रहपारूपवान रजनमिनिचासनिहिन विशेषविषयस्यसप्रयोगलिया है यजन्यानयासंस्कारमात्रकारणानेनरमारणत्वाने नस्पचदोषेनुकत्वेनमनोशागोचरनयास्वविषयाविवेचकन्याना नयाध्यान्यान्यससगसाकासमामान्पविशेषालवनयोःस्वरूपनोविषयाश्रागहीनासंसायोनिरन्तरोन्यन्नयो॥ यादिश्मनिवस्वार्थस्सस्वस्यचकिमिजिनविवेचकन्तमितितवानस्पचेनिस्मनोयोगिवान नद्देशकालवेशियनगद्वाजील्पनिवेचकर मिपथ जथापिकथखरूपत्तीविषयनश्यविभिन्नाभ्यामाभ्यासेसप्रतिस्पिनाहनयोश्यनिसामान्पविशानामा सामान्य मात्ररजना काणविशषःनन्विज्ञानमिदमिप्रवर्नयतरजातानचजनेकि मिनिरजनार्थिनःपुरोवर्तिनिप्रतिमनोहस्वरूपलोविर क्यतानस्सारनकिमिदमककव्यवहारहरुमलिनमूना: एथकप्रदेशे प्रतिप्रसंगानं नहिनीपःसणिकज्ञानयोमलनाया गालियनन्याहनिरनरायनयोरिनि यद्यपिमेलननसंभवनिनथापिनरजगोन्यतिरेक्तथाविधप्रोनिहेरिन्पर्थः विनरपदविना
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy