SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ पतु जीवानांना कालिक ज्ञानाभावस्तमः शन्दाभिषेयइतिनन्ननास दासीदित्यभावस्यापि प्रतिषेधादिन्याहनचन मति नच प्रागभाव प्रध्वंसव स्पानाद्यनेन स्वसावादेशक्य निषेधनेतिवाचानयोगपति विनाशवतायाः साधयिष्यमाणान् मायोशब्दस्यान्यथा शिद्धिमुक्ता निराच ||नचपरमेश्वरे नि ईश्वर ज्ञानसनित्य स्पज्ञाननिचयेन्या न गीका गदितिभावः उपसंहरनि देवमिति पेमपिमनेशका समर्थनमित्याह । भ्रमोपादानमिति नेचान्मनीति कूटस्थस्पन स्यविपदा दिविकाराभावात् विद्यांवेशनशा हि कारै प्राप्ता प्राप्त विवेकेननस्या एवं विकारः नचैवंशीय मिहान संगने रिव्हगेधिना परमेश्वरा निर्व विद्यापरि णामस्य विचर्ताप र नाम्नः स्वीकारादी दृशमेव हेतुत्वमभिप्रेत्य तस्माद्दा एतस्मादा नन्चनमः शब्देनज्ञानाभावः कथ्यते नासदासी दित्यभावन्यावत्पेनम आसीदितिप्रतिपादनात् नचपरमेश्वरज्ञान शक्तिर्माया भूपश्वो विश्वमायानिद्यतिः मायामेनात रेनिने तर त्पविद्याचितनांयोगो मायामित्यादिनाज्ञान निवमै माया शब्द प्रयोगदर्शनान् विलक्षणप्रमाणयोरुपपनवानादिभाव रूपाज्ञानमस्तीतिसिह कि नामोपादानम ज्ञानमिनिलहणे पिन दोषः न न्यायनिव्याप्तिः तस्यके व्लप कूटस्थस्पकस्याप्प सत्योपादानवेच विभ्रमस्यापि सन्यत्वप्रसंगात् नेवि भ्रमो पिरूपतः समजघान प्रमाणज्ञानवदेवविषया पहारलक्षणवाद्यस्याय्य संभव संगान् नच नावेने कालमिरजन मिन्यमादित्यनुभव नर्वचनीयस्यापि वेलक्षगान यात यावेनानु से धानोपपत्तेः ॥ ६॥ मनमाकाशः संभून इत्याहिटि पकाया जन्माद्यस्य यतः निश्चेत्याद्यधिकर गान्यपि अत्सव धातुसमी सायोनाविन्य का एडै भन हरिमिषनिशु पच नहेतुरनिदानितः ज्ञानज्ञेयादिरूपस्य गायैव जननीनन इनिपरि लामिन्याचचाचा पादानत्वमभिप्रेतं यूतु वि अनापि स्वरूपाचा नेदमनिष्टमितितत्राह नृपवित्रोपीनि यदि हिघरा दिज्ञान वत्स रूपेण सत्यो विम्भ्रमः स्यातनदेवय याचे पिसादित्यर्थः अन साहु रोचा यः सद्यामनिचयावियाचे मइनिप्रत्यभिज्ञाविरोधयुक्त परिहरति नचेनावन्न मि नि। ननुराद्दिलक्षणशासनः कथमासीदिति प्रतिसंधान विषयत्वमित्तितवाद
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy