SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ | निरूपितमनुमानमुपसंहरनि नदेवमिति तथाविमनः स मर्गः रान इनसे सगोन्यान्यावाध्यान्यन राज्य प्रमेयनादित्यादयोप्यत्रमहावि यादयाः पद्यपीदमनुमान घटादि मिथ्यात्व साध्य तिनथापिनु स्वस्थतत्साधपिनु मूलम् आत्माश्रयान् नाप्यन्येन अवस्था पानातून या चना हैन सिद्धिः धर्मनादीनां न कियता हेतूनामस्मिन्ननुमानेने को तिल मित्यभिप्रेत्यप्रत्यवति नन्वानुमान स्पेत्या दिना शंक जिज्ञासायामिति यदिहिप्रथमानुमानसमसमयेनानन्नानुमानस्फुरणयतिः स्थाननदानुपलब्धिवराननयामूल करीनाचनरी न्यर्थः पयनिः दुरुनाथ मत्यादिनात नदनुमान जान स्पमिथ्यात्वेन माध्यव व्यक्तित्वात् व्यालिग्गह एका लेख विस्कुरायमा नदेवनिकासम माप्रप नुमानंत्र गान नवरयानमानपगिानकिम नरेश सिध्य कान नानानुगान ध्यानसाधनेऽनुमानोनरापे सपान जिज्ञासायास म्यानहनुमानम होनीनवस्था मूल हाय करीति चेन यदुकशाधनतत्तदुकसा ग्रहण सम्ययेनस्पतस्यानुमान व्यान्चानधि जभेसनीय संहारवतीच्या शिनैरिोन् अधिगमे चनदधिगमायत्तत्तदनुमानानन देवापेक्षणीयमिनिकथयत्र्थन मूल वृतिः द्वितीयेनु सामनित्र निविरोधः सगत मिध्यान स्पखेनैव ग्रहणादिति चेनमेवं शब्दशब्दवना पेचसम्पन्नानुमानवद वनविधिवचानिरोधान् ननुनाध्ययनविधिप्रयुक्त मध्ययनेन स्थाध्यापन विधिप्रणुळे वाले तथाहि अध्ययनविकमूल हमे दियर्थः तेनैव समिध्यानसाधने द्वेषमाह द्वितीये चित्ति नमिममाक्षे [शब्द: पादिना पथाहिशब्दशष्टः शब्दत्वाका शब्दजातविषमीकुर्वन् खमपिविषयीकरोतियथा वासर्वप्र खानान्यपित्याबाधयनीनिभवहिरभिमन्यते यथा । बाध्याच्या योध्येतव्यात्यध्ययनविधिः खाध्यायशब्दवाच्यममावेशेरध्ययनेविदधानन्नदेन वैनिनः स्वात्मनो पिविधत्तेनेषुयःप रिहारे हारभेदादिः सौत्रापि समानइत्यर्थः अध्ययनविधैर्विधायक मुक्त ममृष्यमा एः प्राभाकरः प्राह ननु नाध्ययनेतिनन्यविहितम्य मानमित्य आह तस्येति मनुष्षमापणेवि धौकयमेतत्प्रयुकत्वेन चाहे नया हीतिखविषयरूपमध्ययनं स्ववि
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy