SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ | नन्वनुमान वाद्यभिप्रायु समय साभासी कर सर्वत्र सुलभ मिति नानु रमनानुमानपिनप्रत्ययवाधः स्यादिनिग कालात्ययापदि ॥॥॥ एकथयेत्य आह नये वेसनी हेतुमाह तचत्रेनि अयमभिसंधिः अग्निरनुस्मरन्यत्र निषेध्य मुरमत्वच चित्प्रमिनंनवान यदितदान लियोग्य मियाभावप्रमिन्यभावात् प्रसिद्ध विशेषणना ननम्रांतिसिहस्थनिषेधो ऽर्थक्रियाया वा धामा बानू नस्मान्म मिन मिचित में नचतरग्निव्यतिरिक्तस्थलेऽस्तीत्युभ्य वादिसंप्रतिपन्नमस्तिन्त्र भूमाणमनस्तद्विगे पादनुमिनिनदिनी ज्पनिक है बवाध प्रवृत्तिरितिप्रक ननुनाप्येोपजीव्यमस्तिकिंचित्प्रमाणयेन वाघः स्यादित्याह तेनेति प्रत्य सनिरोधपरिहन्ययदुकं पूर्ववादिनाप्रये चः सत्यः प्रामाणिकत्वा' दिन नहिरोधं परिहशन एजनेति नस्यैवविवरप्रति नन्वेन देव किं न स्यान्प्रमाणमिनिनत्राह यत्रेनि अथवा प्रत्यस विध्वंसनपाये कैशु पट सैननंनु निष्टान्यताभावप्रतियोगितमंगी कुर्बनानस्पप्रामाण्यानंगीकार दिहनमसिनीलिमेनि प्रत्यक्षाभिमनप्रन्य पचानारूपवानुमानमनिबस्त्राप्यनुमान प्रत्युपपतेः नचैवे सति दहन शैन्यानुमानादेरप्यप्रतिवद्ध प्रसरत या काला ययापदिकथासर्वत्रास्तमियादितिवाच्ये नत्रतत्रोभयवादिसमन प्रबल प्रमाणे परिपश्चि निजाग नित्नेस्था निरंकुशन सरलात् प्रकृते चनथाभावाभावान् स्तेनप्रमाण सिद्धत्वादिनिप्रन्यनुमान विरोधोऽपानः प्रमाणसिद्धत्वस्यैवासि यत्रप्रन्यमपिननत्वावे कंप्रमाणेच काक थान न्यादापूजी विनोवाकस्यानुमानादेः प्रमासनायाम् पन्युनरेनस्पध दस्पद व्यादेतन्निष्टवाध्यभेदानिरिक्रमेव नानुमाने र डैनागम विरोधान् कालान्ययापदि मिन्युपेक्षणीयम् मृतिक सेवसम्यमि मायागमेनप्रवेचस्प सन्यनाव गमाद हैनागम एवोपचरितार्थः किंन स्यादिति चेत् । निकन्या पेन संभाव्य मा सर्वानुमानेध्यनिरिया नियति असिरे बनाविन्यता मिचानुभव विरोधपरिहारा यत्तत्त्वा वेदकमित्युक्तं यतुभेद सत्याचे ऽनुमान गुन दनुयनि या करोति चत्पुनरिति अयं घट एनइपटले सति एतन्निष्टना ध्यभेदत्वानधिकरभेदाधिकरणान भवनान्यदवदित्यादिना संप्रति, | पक्षनापित्र बन्याने चमृदनाख्धनमुपाधिव्यतिरेकव्याप्या सिद्धेः परसिद्याच साध्यप्रसिद्धिः ननु कथमद्वै नागमविरोध म्यागमांतर विरो पेनानन्परन्वा दिति शेकने मृतिकेम्पेक्सम्यमित्यादिना
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy