________________
संवेगरंगसाला
॥ पुत्रानुशास्तिः
॥४४॥
मोयावियचारंगरुद्ध-बद्धअवराहकारिनरवग्गो । सव्वत्थ वि णयरीए, उग्धोसावियअमाधाओ
॥५३४॥ कारावियजिणमंदिर-पूयासक्कारपेच्छणाइमहो। सुंकाइपरिच्चाया, धम्मियजणजणियपरितोसो
॥५३५॥ सम्माणियपणइजणो, २जमग्गिरतक्कुयाण दिण्णधणो । उचियपडिवत्तिपुव्वय-संभासियपयइवग्गो य ॥५३६॥ पासायसिहरपरिसंठिएहि, हरिमुल्लसंतपुलएहिं । पहिजंतो णयरी-जणेहिं दढमणिमिसच्छीहि
॥५३७॥ सब्भूयाहि महत्थाहिं, हिययपरितोसकरणदक्वाहिं । वेयालियणिवहेणं, गिराहि पवराहिं थुळतो ॥५३८॥ देवीए समं राया, सहस्सनरवाहिणीए सिवियाए । आरुहिऊण पयट्टो, गंतु जिणपायमूलंमि ॥५३९॥ व तयणु गहिरदुंदुहीभेरिमंकारसम्मिस्सआबूरियाऽसंखसंखुब्भवाऽऽरावरुद्धंबरं,
जुगविगमसमीरपकखुद्धखीरोयनिग्धोससंकाकरं किङ्करेहि हयं तूरचाउन्विहं ।
पहरिसवसनीसरंतंऽसुजलाविलच्छेण संखोहपल्हत्थकंचीकलावेण सव्वायरं, .. बहुविहकरणचियं नच्चियं वाररामाजणेण जणाणंदसंदोहदाणक्वमेणं परं [दण्डओ छन्दो] ॥५४०॥ इय परमविभूईए, राया संपप्प ओसरणभूमि । ओयरिउ सिबियाओ, सामि तिपयाहिणेऊण ॥५४१॥
जय भवभयवारण ! सिवसुहकारण ! दुजयणिज्जियविसमसर ! सिरिवीरजिणेसर ! पणयसुरेसर ! थुइपरलोयहं दुरियहर !
॥५४२॥ • १ शुल्कादिपरित्यागात् ।
२ याचकेभ्यः ।
॥४४॥