________________
संवेगरंगसाला
मरणानां फलस्वरूपम् ।
॥७४६॥
जम्हा न मोक्खमग्गे, मोत्तूणं आगम इह पमाणं । विजइ छउमत्थाणं, तम्हा तत्थेव जइयव्वं ॥९७३०॥ आगमपरतंतेहि, तम्हा निच्च पि सोकखकंखीहिं। सव्वमऽणुट्ठाणं खलु, कायव्वं अप्पमत्तेहिं ॥९७३१॥ मरणविभत्तिद्दारे, पुट्विं जं सूइय इहाऽऽसि जहा। भणिय आराहणफल-दारे मरणफलं पि फुड' ॥९७३२॥ अह अणुकमेण संपइ, संपत्ते तम्मि अहिगयद्दारे। मरणाणं पि फलमऽहं, केत्तियमित्तं पि कित्तेमि ॥९७३३॥ तत्थ य अविसेसेणं, वेहाणसगद्धपट्ठजुत्ताई। पढममरणाणि अट्ठ वि, भणंति दुग्गइफलाई ॥९७३४॥ तह सामण्णेणं चिय, पुव्वुत्तविहोए कित्तियकमाणि । सत्त उण उवरिमाई, मरणाई सोग्गइफलाइं ॥९७३५।। नवरं अंतिममरण-त्तिगस्स सविसेसमावि फलं वोच्छं । सेसचउक्कस्स उ त-प्पवेसओ तुल्लमेव फलं ॥९७३६॥ तत्थ वि भत्तपरिना-पवनिय चिय फलं णियट्ठाणे । एत्तो उ इंगिणीमरण-गोयरं फलमिम भणिमो ॥९७३७।। भणियविहीए सम्म', साहेत्ता इंगिणि' धुयकिलेसा। सिझंति केइ केई, भवंति देवा विमाणेसु ॥९७३८॥ इय इंगिणिमरणफलं पि, पयडिय सुत्तसाहियविहीए। अह पायवोवगमणाऽ-मिहाणमरणफलं भणिमो ॥९७३९।। सम्म पाओवगओ, धम्म सुकं च सुठु झाय'तो। उज्झियदेहो जायइ, को वि वेमाणियसुरेसु ॥९७४०॥ को वि य पहीणकम्मो, कमेण पाउणइ सिद्धिसोक्खं पि । तस्स य भणामि लाभ-कम सरूवं च ओहेण ॥९७४१॥ आराहगो जहुत्तर-चरणविसुद्धीए धम्मसुक्काई । झायतो सुहलेसो, अपुव्वकरणाऽऽइगकमेण ॥९७४२॥ महिऊण मोहजोहं, साऽऽवरणं खवगसेढिमा रूढो। सुहडो इव रणसीसं, केवलरज्जं समजिणइ ॥९७४३॥
॥७४६॥