________________
| उत्तमार्थस्थित
संवेगरंगसाला
यतेः
मधुरशब्देन नमस्कारादिश्रावणम् ।
। ७२५॥
परमेट्ठिपंचगाओ, जायइ एकेक्कयं पि दुरियहरं । जइ ता किमंग समगं, समगं पणगं न पावाणं ॥९४५१॥ परमेट्ठिपणगमेयं, कुणउ पयं मह मणे खणं जेण । साहेमि सकजमऽहं, इत्थं पत्थेज य तयाणि ॥९४५२॥ भवजलहितरणपोओ, सुगइपहे रहवरो कुगइपिणं । सग्गगमणे विमाणं, सिवपासाए य निस्सेणी ॥९४५३।। परलोयपहे पाहेय-मेस कल्लाणवल्लरीकंदो। दुक्खकरो सोकखकरो, परमेट्ठीणं नमोकारो
॥९४५४॥ पिंचनमोक्कारसमा, अंते वच्चतु नूण मह पाणा । जेण मवसंभवाणं, दुहाण सलिलंजलि देमि ॥९४५५॥ इय पंचनमोकारे, पणिहाणपरेण सव्वकालंपि। भवियव्वं बुद्धिमया, कि पुण पजंतकालम्मि ॥९४५६।। पासहिएहि अहवा, पढिजमाणं इमं नमोकारं। अवधारेजा एगग्ग-माणसो सबहुमाणं सो
॥९४५७|| चंदावेज्झयआराहणाऽऽइ, संवेगजणगगंथे य । सम्मं अवधारेजा, निजामगजइपढिजते
॥९४५८॥ वायाऽऽइउवयगिरो, अच्चतं आउरत्तपत्तो वा। भासिउमऽसहो अंगुलि-माईहिं करेज सणं ति ॥९४५९॥ निआमणापरा ते वि, साहुणो तस्स उत्तिमट्ठस्स । आसन्नाऽऽसन्नतम, हो सुइसुहयसद्देण
॥९४६०॥ जावऽजवि लकिखजइ, अंगोवंगाऽऽइसंगया उम्हा । उवउत्तमाणसा ताव, अप्पणो खेयमगणेता ॥९४६१॥ अइनिझुण' करेंता, गंथे संवेगभावणाजणगे । पंचनमोकारं वा, पढंति अणवस्यमऽखलियं ॥९४६२॥ इट्ठमऽसण व छुहिओ, सुसाउसीयलजलं व अइतिसिओ। परमोसहं व रोगी, गेण्हइ बहुमन्नइ य सो तं ॥९४६३॥
१ शामकम् ।
॥७२५|