________________
संवेगरंगसाला
तृष्णापीडितेन नन्देन रम्या पुष्करिणी कारिता षोडशरोगाणां उत्पत्तिः च।
॥७१२॥
IA
ते धन्ना कयपुन्ना, जेहिं पुरीपरिसरम्मि रम्माओ। पुकूखरिणीओ कारा-वियाओ सुइसलिलभरियाओ ॥९२७३॥ जासु नयरस्स लोगो, पियइ जलं वहइ मज्जइ य निच। ता जायम्मि पभाए, अहं पिआपुच्छिऊण निवं ॥९२७४॥ कारावेमि महंति, पोखरणि इय विभाविऊणं सो। सूरे समुग्गयम्मि, पारित्ता पोसहं हाओ ॥९२७५॥ परिहियविसुद्धवत्यो, पायडहत्थो गो निवसमीवं । साऽऽयरकयप्पणामो, रायं विनविउमाऽऽरद्धो ॥९२७६। देव ! तुहाऽणुन्नाओ, पोखरणिं नयरपरिसरम्मि अहं । काउं इच्छामि तओ, रना सो अब्भणुनाओ॥९२७७।। तत्तो तेण समीहिय-देसे तरुसंडमंडियाऽभोगे । आरोग्गपहियभोयण-विसालसालोवगूढन्ता ॥९२७८॥ कल्हारकुमुयकुवलय-वलयविरायन्तसलिलपडिहत्था। हत्थं चिय कारविया, नंदानामेण पोकूखरिणी ॥९२७९॥ मअन्तो कीलंतो, जलं पिबन्तो य तत्थ अनोनं । वाहरइ जणो एवं, धन्नो सो नंदमणियारो ॥९२८०॥ जेण इमा पोक्खरिणी, कारविया विमलसलिलपडिपुन्ना। भममाणमच्छकच्छव-विहंगमिहुणोहरमणिजा ॥९२८१।। एवंविहप्पवायं च, निसुणि जायगाढपरितोसो। मन्नइ स नंदसेट्ठी, अत्ताणं अमयसित्तं व ॥९२८२॥ वच तेसु य दिवसेसु, पुव्वभवअसुहकम्मदोसेण । तस्साहिट्ठियमंऽगं, सत्ताह व दुखकारीहि ॥९२८३॥ . जर १ सास २ कास ३ दाह ४ ऽच्छि ५, कुच्छि ६ सिरसूल ७ कोढ८ कडूहि९। अरिस १० दगोदर ११ कन्नच्छि १२-वेयणा अजीर १३ अरुईहि॥
॥९२८४॥ अइउग्गभगंदर १६ दारुणेहि, वाहीहि सोलसहि जुगवं । तब्बेयणपारद्धेण, तेण घोसावियं च पुरे ॥९२८५।।
७१२॥.