________________
संवेगरंगसाला
।।६९४||
॥ ९०४२ ॥ ॥९०४३॥
॥९०४४ ॥
नवजोव्वणाऽभिरामो, निरंकुसो सयलसंपयाssवासी । अजिइंदिओ कहं नो, एईए वसा भवे विवसो विवसत् यस्स य, कहं न रज ददं विसीएज । तत्थ य विसीयमाणे, अजहत्थं भूमिनाहतं इय नाऊण विरणो, वयंसहत्थेणिमं उवणमिता । कह नो समत्थभाविर - दोसाणं कारणं होमो ता किपि कहिय दोसं, इमीए वावत्तिमो महीनाहं । पडिवनं सव्वेहि वि, गया य रन्नो समीवम्मि || ९०४५ || धरणियलचुंविणा मत्थ - एण सव्वाऽऽयरं कयपणामा । ओण मियसीसवीसंत - पाणिणो भणिउमाढा ॥९०४६ ॥ देव ! समग्गगुणेहि, रूवाऽऽईहिं विराइया कन्ना । सा केवलं अलकूखण- मेक गुरु धरह पइवहगं ॥ ९०४७॥ तो रन्ना परिचत्ता, तत्तो तस्सेव भूमिनाहस्स । सेणावइणो दिन्ना, पिउणा सा परिणीया तेण रूवेण जोन्वणेण य, सोहग्गेणं च अवहरियहियओ । जाओ तदेगचित्तो, दूरं सेणावई तीए वसु दिणेसुं, एगम्मि अवसरम्मि नरनाहो । भडचडयरपरियरिओ, तेणं सेणाऽहिवेण समं करिकंधराऽधिरूढो, धुव्वंतुद्दामचामरुप्पीलो । ऊसियसियाऽऽयवत्तो, नीहरियो रायवाडीए अह सेणावइभजा, सा चितइ कहमऽहं महीचणा । अवलक्षण त्ति चत्ता, दट्ठव्वो सो मए इन्तो ॥ ९०५२ ॥ एवं परिभावित्ता, नियंसिया मलमहग्घदोगुल्ला । रन्नोऽवलोयणट्टा, पासाए आरुहित्तु ठिया राया व तुरगकरिरहवरेहि, काउ' परिस्समं बहिया । खणमेक' नियभवणं, पहुच्च आगंतुमाऽऽरद्धो इस य कवि नराsहिवस्स, वियसंतकमलदलदीहा । तीए तहट्टियाए, निस्सङ्कं निवडिया दिडी
॥९०४८॥
॥९०४९॥
॥९०५०॥
।। ९०५१।।
॥९०५३॥
॥९०५४।। ॥ ९०५५ ॥
बहिर्निर्गत
नृपस्य सेनापतिभार्यायाः दर्शनम् ।
॥६९४॥