________________
संवेगरंगसाला
वीरभगवतः | रक्षणाय वृषभाणां समर्पणम् गोषस्य पृच्छा च।
॥६६५॥
एक्को नरयम्मि दुहं, सहइ न भिच्चा न बंधुणो तत्थ । एगो सग्गे वि सुह, भुजइ न य से परे सयणा ॥८६५९॥ एक्को च्चिय भवपंके, किलिस्सई नेव से वरायस्स । इट्ठो दिट्ठिपहे वि हु, निवडइ समसोकूखदुक्खसहो ॥८६६०॥ एत्तो च्चिय तिव्वुवसग्ग-वग्गदुक्खे वि नो अवेक्खंति । परसाहेज मुणिणो, वीरो ब्व सहति कि तु सयं ।।८६६१॥ तहाहिकुंडग्गामपुरप्पहु-पसिद्धसिद्धत्थपत्थिवंगरुहो । नियजम्मजणियतिहुयण-परममहो सिरिमहावीरो ॥८६६२॥ भत्तिभरनमिरसामंत-मंतिमणिमउडलीढपयवीदं । आणापडिच्छकिंकर-नरनियरं रजमऽवहाय ।।८६६३॥ जयजयरवमुहरमिलंत-तियसकीरंतपूयपन्भारो। परिचत्तपेमबंधुर-बंधुजणो गहियसामण्णो
॥८६६४॥ पढमे च्चिय दिकखदिणे, कुम्मारग्गामबाहिरुद्देसे । वट्ट'तो गोवेणं, भणिओष्णज्जेण किर एवं ॥८६६५॥ देवञ्जय ! जाव अहं, गेहे गंतूण पडिनियत्तेमि । ताव तुमं मम वसमे, सम्मं एए निएजासु ॥८६६६॥ एवं भणिउ' तम्मि, गयम्मि वसभा जहिच्छमडमाणा । अडवि अणुप्पविट्ठा, उस्सग्गठियस्स जयगुरुणो ॥८६६७।। खणमेत्तेण च समागओ य, वसहे अपेच्छमाणो सो। ते कत्थ गय त्ति जिणं, पुच्छह संजायसंतावो ॥८६६८॥ पडिवयणमलभमाणो, सव्वत्तो पेहि समारो। ते वि य वसभा सुचिरं, चरिउ जिणपासमऽल्लीणा ॥८६६९॥ इयरो वि सयलरयणि', परियडिउ' तं पएसमऽणुपत्तो। पेहेइ निययवसभे, रोमंथते जिणसमीवे ॥८६७०॥ नूर्ण भूमिय देवज्जएण, हरणट्ठया इमे धरिया । कहमऽनहा न कहिया, मए बहुं पुच्छिएणावि ॥८६७१॥
॥६६५॥