________________
संवेगरंगसाला
| भावनानां स्वरूपं नामानि च ।
॥६५७॥
नणु अंतरदिहीए, बज्झ कारणमध्वेकखइ इमा वि । न सुहं झाउमऽलं जं, उब्बिग्गमणो मणागं पि ॥८५५१॥ एत्तो च्चिय कित्तिजइ, मणुनभोयणमणुण्णगेहेसु । संतेसु झायइ मुणी, मणोनमऽविसनमणजोगो ॥८५५२।। तन अवेक्खाकारण-विरहेणं भावणा वि सच्चमिणं । नवरं मणोनिरोहा-ऽसमत्थमुणिणो पहुच्च इमा ॥८५५३॥ जे पुण अणप्पतरविरिय-जोगसामथनिहयमणपसरा । पसरंततिव्यपरकय-वियणावाउलियतणुणो वि ॥८५५४॥ मिदति थेवमेत्तं पि, नो सुहज्झाणमुज्झियकसाया। खंदगसिस्साणं पिव, कि तेसि बज्झहेऊहिं ॥८५५५।। तह सवसे चेव सुहाऽसुइम्मि, भावे वरं सुहो स कओ। साहीणाऽमयमुज्झिय, को नाम विसं गहेज बुहो।।८५५६।। ता भो देवाणुप्पिय !, पियं ममेयं ति निच्छयं का। मोकखेक्कबद्धलकखो, होसु सया भाषणासारो ॥८५५७॥ भीमभवुभंतेहि, भाविजंतीह भब्वभविएहिं । जं तेहिं इमासि भाव-णत्ति विहियं निरुत्तं पि ॥८५५८॥ जा किर एगंतसुहो, भावो सो चेव भावणाउ वि। जाउ वि भावणाउ, ता एवेगंतसुहभानो ॥८५५९॥ सो भावो वारसहा, अहवा ताउ भवंति वारसहा । सो ताउ य सुहा पुण, संवेगरसाइरेगाओ ॥८५६०॥ तो तस्स कए कमसो, भावेज अणिच्चयं १ असरणतं २ । संसारं ३ एगत्तं ४, अन्नत्तं ५ तह य असुइत्तं ६ ॥८५६१॥ भावेज आसवं ७ संव-२८ च कम्माण निजरं९ तह य। लोगसहावं १० बोहीए ११, धम्मगुरुणो य दुलहत्तं ॥८५६२॥ संसारसमुत्थसमत्थवत्थु-सत्थस्स एत्य वारसगे। भावेजा पढम चिय, निचमाणिच्चत्तणं एवं ॥८५६३॥ विज्जु व्व जोवणं संप-या वि संझऽब्भरागरेह ब्व । जलबुब्बुओ व्व जीविय-मञ्च'तमणिच्चमेवमहो! ॥८५६४॥
॥६५७॥