________________
संवेगरंगसाला
दानादियत्नकरणे उपदेशः दृष्टान्ताः च ।
॥६५६॥
एवं अरिहंताईसु, सुकडऽणुमोयणमऽणुकुखणं सम्मं । भालयलाऽऽरोवियपाणि-पल्लवो भद्द ! कुणमाणो ॥८५३८॥ सिढिलेसि तेसि हाणि, खवेसि चिरसंचियं पि कम्ममलं । निहणियकम्मा सम्मं, सुंदर! आराहओ होसि ॥८५३९॥ सुकडाणुमोयणादार-मेवमक्खायमिण्हि साहेमि । चउदसमं पडिदारं, भावणपडलाऽभिहाणं ति ॥८५४०॥ पाएणं सव्वरसाण, लवणवेहेण जह पहाणत्तं । जह वा पारयरससं-गमेण लोहाण कणगतं ॥८५४१॥ एवं दाणाऽऽईण वि, धम्मगाणं न भावणाए विणा । वंछियफलदाइत्तं, ता तीए खवग! कुण जत्तं ॥८५४२॥ तथाहिदिन्नं पहुं पि दोणं, सीलं पि हु पालियं चिरं कालं । सुट्ठ तवियं तवो वि हु, भावणवियलं न कि पि तयं ॥८५४३॥ दाणे अहिणवसेट्ठी, दि8तो होइ भावसुन्नम्मि । सीलतवेसु पुण विर-हिएसु भावेण कंडरिओ ॥८५४४॥ हलिपारावणकयमण-हरिणस्स किमाऽऽसि दाणमऽह तह वि । तब्भावणापयरिसा, दायगतुल्लं फलं जायं ॥८५४५॥ अह वा उ जुन्नसेट्ठी, दिर्सेतो सो वि दाणविरहे वि। तप्परिणामपरिणओ, पत्तो तह पुन्नपन्भारं ॥८५४६॥ तह सीलतवाऽभावे वि, पयइपसरंततिव्वसंवेगा। तप्परिणामपरिणया, मरुदेवीसामिणी सिद्धा ॥८५४७॥ तह परिमियसीलतवाऽ-वहीं वि भयवं अवंतिसुकुमालो । सुहभावणागुणा भो!, जाओ देवो महिइिढओ॥८५४८॥ अन्नं च दाणधम्मो, अवेकखई नूणमऽत्थसब्भावं । सीलतवा वि जहुत्ता, संहणणविसेससाऽवेकूखा ॥८५४९॥ एसा हि भावणा पुण, न पयत्थंतरमऽवेकूखए कि पि। कि तु सुहचित्तपभवा, ता जइयव्वं चिय इमीए॥८५५०॥
॥६५६॥