SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला महाव्रतानां दृढत्वे गुणाः । ॥६३२॥ एयाई तुज्झ सुदर !, निवेसियाई अणुग्गहपरेहि। ता होसु इमेसु दढो, होउ कुवियप्पविष्पजढो ॥८२१२॥ जह नाम सारगब्भो, खंभो भारं गिहस्स वोढुमऽलं । एवं वएसु सुदढो, पोढो वोढुं सुधम्मधुरं ॥८२१३॥ सव्वं गेसु पि दढो, गोणो जह होइ भरमऽलं वोढुं । एवं वएसु सुदढो, पोढो वोढुं सुधम्मधुरं ॥८२१४॥ सुदिदंगी निच्छिड्डा, भंडं वोटु जहा अलं नावा । एवं वएसु वि दढो, निरईयारो य धम्मगुणे ॥८२१५॥ कुंभो वि जह दढंगो, अखंडछिड्डो अलं जलं धरि। एवं वएसु वि दढो, निरईयारो य धम्मगुणे ॥८२१६॥ | तिन्ना तरंति तरिहिंति, एत्थ वित्थिण्णभवसमुद्दम्मि । एयाणं सब्भावे, सुदढत्ते निरइयारत्ते ॥८२१७॥ धण्णाणमेयलाभो, धण्णाणं चिय इमेसु सुदढत्तं । धन्नाणं चिय एएसु, निरइयारत्तणं परमं ॥८२१८॥ पंचमहव्वयरयणाई, ता तुमं पाविउ सुदुलहाई। मा उज्झेजसु एओ-वजीवणं मा १करेजसु य ॥८२१९॥ इहरा तुम पि उज्झिय-भोगवतीओ जहा तहा एत्थ। लहूं जहन्नपयवि, अजसमऽसोकूखं च पाविहिसि ॥८२२०॥ तो होसु ददचित्तो, पंचमहव्वयधुराधरणधवलो। पालेज इमाई सयं, अण्णेसि पि य पयासेज ॥८२२१॥ पत्तो उत्तमपयविं, कित्तिं च सया वि होहिसि सुहीओ। धणनामसेविसुण्हाउ, रकिखया रोहिणीउ जहा ।।८२२२॥ तहाहिरायगिहे धणसेट्ठी, धणपालाई सुया उ चत्तारि । उज्झियभोगवतीरकिख-या य तह रोहिणी वहुया॥८२२३।। १ कुणेज्जसु पाठां० । ॥६३२॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy