________________
संवेग
रगसाला
श्लोकानां श्रवणेन नृपपुत्रस्य पितृ-विषये प्रत्ययः ।
॥६०६॥
सोच्चा इमो वि मुणिणा, कोऊहलओऽवधारिओ सम्मं । पत्तो य स उज्जेणि', ठिओ गिहे कुंभयारस्स ।।७८६८॥ तत्थ वि य कुंभयारो, भयभीयमिओतओ पलायंत । मूसगमाऽऽसज्ज इम, खंडसिलोगं पढेइ जहा ॥७८६९।। “सुकुमालया भद्दलया, रत्ति हिंडणसीलया। दीइपिट्ठस्स बीहेहि, नत्थि ते ममओ भयं" ॥७८७०॥ एसो वि रायरिसिणा, जवेण अवधारिओ सिलोयतियं । एयं च विभावेतो. अच्छइ सो धम्मकिच्चपरो॥७८७१॥ नवरं पुव्वाऽणुसयं, किपि वहंतेण दिग्धपिटेण । तव्वसहीए विविहाऽऽ-उहाणि ठविउणिवो भणिओ ॥७८७२।। सामनपराभग्गो, रजत्थमिहाऽऽगओ तुहं जणगो। पत्तियसि जइ न मज्झं, ता तव्वसहीए पेहेसु ॥७८७३।। विविहाई आउहाई, विविहपयारेहि नूमियाई तओ। पेहावियाई रन्ना, दिद्वाणि य ताई तह चेव ॥७८७४॥ रजाऽवहारभीओ, तयऽणु णिवो दिग्यपिट्ठपरियरिओ। लोयाज्ञवायरकखण करण रयणीए घेत्तूण ॥७८७५।।
नीलपहोलिकरालं, करवालं कुंभयारभवणम्मि । केणइ अमुणिज्जंतो, गतो लहु साहुहणणट्ठा ॥७८७६॥ एत्थंतरम्मि मुणिणा, कहंपि पढिओ स पढमसिलोगो। रन्नो नाय' नूणं, अइसेसी एस नाओम्हि ॥७८७७॥ अह वीओ, वि हु पढिओ, मुणिणा तं पुण निसामि राया। विम्हइओ अहह ! कहं, भइणीवित्तं पि नायति ॥७८७८॥ अह तइओ वि हु पढिओ, तत्तो राया पवढियाऽमरिसो। चिन्तइ उज्झियरजो, कह मज्झ पिया पुणो रज्जं ॥७८७९॥ बंछेइ नवरमेसो, पावाऽमच्चो ममं विणासेउ। एवं कुणइ पयत्तं, ता दुट्ठमिमं हणेमि त्ति
॥७८८०॥ १ नीलपहोलि० = नील = श्यामप्रभावलिकरालम् ।
॥६०६॥