________________
संवेग
रंगसाला
जिनवचनरसायनेन काषायान् जयेत् ।
॥५६॥
उवसामं पुवणीया, गुणमहया जिणचरित्तसरिस पि। पडिवायंति कसाया, कि पुण सेसे सरागत्थे ॥७२७६॥ जीवो कसायकलुसो, चउगइसंसारसायरे घोरे । मिनं व जाणवतं, पूरिजइ पावसलिलेण
॥७२७७॥ किच| कोहो माणो माया, लोभो रागो य दोसमोहो य । कंदप्पो दप्पो मच्छ-य एए महारिउणो। ॥७२७८|| एए हि जीवसव्वस्स-हारिणो कारिणो अणस्थाणं । सम्मं विषेयपडिव्ह-विरयणा कुणसु निप्पसरे ॥७२७९॥ दुम्महणकसायपयंड-सत्तुणा पीडियं जयं सव्वं । ता सो धन्नो जो तं, हतूण समं समल्लियइ ।।७२८०॥ कामत्थरइपरद्धा, मुज्झन्ति जमेत्थ धीरपुरिसा वि । तं मन्ने हं नूणं वियमियं हयकसायाणं ॥७२८१॥ ता तह कहविहु किच', जह न कसाया उइंति उइया वा। अंतो चेव सुरंगाधूली-निचउ व्व निसमिति ॥७२८२।। जई जलइ जलउ लोए, कुसत्थपवणाऽऽहओ कसायऽग्गी। तमजुतं जं जिणवयण-सलिलसित्तो वि पन्जलइ ॥७२८३।। उक्कडकसायरोग-प्पकोबओ जायनिविडपीडस्स । पसमाऽऽरोग्गं जायइ, जिणवयणरसायणाहितो ॥७२८४॥ अइभीमकसायविसप्पि-दप्पसप्पेहि परिगयंऽगाणं । तणुसत्ताणं ताणं, जिणवयणमहंतमंताओ ॥७२८५॥ किंचजइ ताव कसाय श्चिय, विणिजिया दुजया महारिउणो। ता निजियं तुमे खलु, सध्यं जेयव्यचकं पि ॥७२८६।। हंतुं कसायतेणे, मोहमहावग्धपेल्ल काउं। नाणाऽऽइमग्गलग्गो, लंघसु भीमं भवाऽरणं
॥७२८७॥
॥५६०॥