________________
संवेगरंगसाला
।।५४४।।
॥७०६८।। ॥७०६९॥
नयणाऽरुणत्तमवि किर, आसनीमूयनरयतावकयं । अनिबद्धहृत्थखिवणा, मन्ने जाओ निरालंबो ॥७०६४॥ रिसिणो य बंभणा विय, अन्ने वि हु धम्मकंखिणो जे य । मञ्जम्मि जड़ न विजइ, दोसो तो कीस न पिबंति ॥ ७०६५॥ पढमम्मि पमायंऽगे, सुहचित्तविद्सगम्मि मजम्मि । दोसा पच्चकख चिय, भंडणपमुहा अणेगविद्दा ॥७०६६॥ सुव्वइ य लोइयरिसी, होऊण महातवो वि मञ्जाओ । देवीहि खित्तचित्तो, मूढो व्व विडवणं पत्तो ॥ ७०६७|| कोइ रिसी तव तवं भीओ इंदो उ तस्स खोभकए । पेसेड़ देवीओ, ताहे आगम्म ताउ तयं आराहिऊण विणया, वरदाणोवट्ठियं च अभणिसु । मज' हिंस' अम्हे, पडिमाभंगं च सेवेसु एयाई जइ न चउरो, ता एकं किंपि आयसु भरते ! । एवं स ताहि भणिओ, सेसाणं नरयहेउतं ॥ ७०७० || परिभाविण समई - ए सुहहेउत्तणं च मञ्जस्स । मज' पिविसु मत्तो य, निब्भरं मंसपरिभोगं तपागकर दारु - पडिमा भ'ग' च तासि भोगं च । नूणमकासी उज्झिय लज्जो पम्मुकमजाओ तो भग्गतवोसत्तीं, मरिऊणं दोग्गई गओ सो उ। एवं बहुसावञ्ज, मञ्ज' पुंज' च दोसाणं मञ्जाउ जायवाणं पि, दोसमझदारुणं निसामेत्ता । मजपमायं सुंदर !, सुदूरमुज्झसु य सुयतत्तो तस्स निरंतरधम्मो तस्सेव य सव्वदाणफलमडलं । सो सव्वतित्थन्हाओ, मञ्जनिवत्ती कया जेण जह संघाणुप्पअंत-जंतुसंभारकारणत्तेण । मज' च बहुसावा, तह मंसं मक्खणमहु ं पि अवश्य जंतुसंभू - भावओ सिद्धनि दियत्तेण । संपाइमसत्तविणा-सओ य एएस दुतं
॥७०७१।।
।।७०७२।।
।।७०७३ ।।
11900811
।।७०७५ ।।
॥७०७६ ॥
॥७०७७ ।।
मद्यपानदोषे दृष्टान्तः ।
॥५४४॥