________________
संवेगरंगसाला
॥५४०॥
।।७०१२।। ।।७०१३।।
।।७०१५ ।।
अह अवगष्णिय कइया वि, जइ तहाभूयवल्लहत्तं से । दंसेइ विष्पियत्तं, ता तं डहइ विसायऽग्गी ता एवंविव-लत्तणे पाविए वि को णु गुणो । मयकरणेणं सुंदर !, दरिसियपच्छावियारम्मि चाणक्कयसगडाला ऽ - मिहाणमंतीण पुव्वकहियाई । सोउं कहाणयाई, मा काहिसि वल्लहत्तमयं ता एयवल्लहो हं ति, वायमऽवहाय भीमभुयगं व संपत्तवल्लहत्तो वि, तुममिमं चेव भावेजा अणवेकखयनियकञ्जो, वट्टामि इमस्स सयलकज्जेसु । तेण पणयप्पहाणं, पयडइ मह वल्लहतमिमो जड़ पुण निरवेकखो हं, भवामि ता नूण निरुवयारिति । चकुखुपहम्मि वि ठाउ, न लहामि कथाऽवराहो व्व ॥ ७०१४ | अट्ठ मयट्ठाणाई, उवलकूखणवयणमेव जाणाहि । इहरा बाई वत्ता, पोरुसिओ नी मंतो हं इच्चाऽऽइगुणुक्करिसा, मयठाणाई अणेगभेयाई । सव्वगुणगोयरं पि हु, ता मा काहिसि मयं वच्छ ! ॥७०१६।। जाइकुलाऽऽइमयपरे, पुरिसे न गुणोऽत्थि किं तु मयकरणे । जाइकुलाऽऽईणं चिय, भवंतरे लहइ हीणतं ॥७०१७| अन्नं निययगुणेहि, खिसतो तेहि चेव अप्पाणं । उक्करिसंतो बंधइ, नीयागोयं घणं कम्मं तप्पच्चयं च सुचिरं सरइ अपारम्मि भवसमुद्दम्मि । अच्च ताऽहमजोणी - कल्लोलुप्पीलहीरंतो इहभवियसव्वगुणगण-गोयरगव्वं अकुव्यमाणो य । जम्मंऽतरम्मि निम्मल - समत्थगुणभायणं भव इचीयं पडिदारं, अट्टमयट्ठाणनामगं भणियं । कोहाऽऽइनिग्गहमिओ, तइयं दारं पवखामि कोहाऽऽईण विवागो, अट्ठारसपावठाणगे वृत्तो । पत्तेयं पत्तेयं, जइ वि हु दिडुंतदारेण
।।७०१८।।
।।७०१९ ।।
॥७०२० ॥
।।७०२१ ।।
॥७०२२ ॥
11000811
॥७०१० ॥
।।७०११ ।।
वल्लभत्वमदप्रतिपक्षभावना
क्रोधादि
निग्रहद्वार
प्रारम्भः च ।
॥५४०॥