SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला पूर्ववृत्तकथनं | धनसारस्य | संवेगप्राप्तिः ॥५३८॥ कि तु कहेसु कहं ते, थालमिणं तेण जंपियं भंते !। अजयपजयपडिपज-याऽऽगयं साहुणा भणियं ॥६९८३॥ साहेसु अवितहं तो, इन्भेणं पर्यपि महं मयवं! । व्हायंतस्स उवट्ठिय-मखिलं पहाणोवगरणमिणं ॥६९८४॥ भोयणसमए य इम, भोयणभंडगपमोक्खमुवगरणं । सिरिघरमवि पउरेहि, निहीहि आऊरियं गाढं ॥६९८५।। मुणिणा भणियं सव्वं, एयं मह आसि तेण तो वुत्तो। कहमेयं ? तो मुणिणा, पच्चयहे तओ थालं॥६९८६॥ आणावेत्ता तं थाल-खडगं पुव्वकालसंगहियं । ढोइयमह तत्तं पिव, १झडत्ति लग्गं सठाणम्मि ॥६९८७।। सिट्टो य धामपिउनाम-विभवविद्ध सवइयरो सव्वो। सो एस मज्झ जामा-उओ ति नाऊण तो इन्भो॥६९८८॥ अतोपसरंतमहंत-सोगवसनीहरंतबाहजलो। साहुमुवगृहिऊणं, बाढ रोवेउमाऽऽरदो ॥६९८९॥ विम्हइयमणेण य परि-यणेण कहकहवि वारिओ संतो। गाढपर्डिंबंधबंधुर-मेवं साहुं समुल्लवइ ॥६९९०॥ धणवित्थारो सब्बो, तदऽवत्थो एस अच्छइ तुज्झ । एसा य पुवदिष्णा, धूया मे तुज्झ साहीणा ॥६९९१॥ आणानिदेसकरो, कि करवग्गो य एस नीसेसो। ता पव्यज मोत्तुं, विलससु सगिहे व्व सच्छंदं ॥६९९२।। मणिणा भणियं पुत्वं, पुरिसो परिचयइ कामभोगगुणे । ते वा पुन्वं पुरिसं, चयंति सुकयाऽवसाणम्मि॥६९९३।। जे उज्झिऊण वच्चंति, तेसि गहणं न माणिणो जुत्तं । सरयऽब्भविब्भमेहि, ता मज्झ तेहिं पजत्तं ॥६९९४॥ एवं निसामिऊणं, इब्भो पाउम्भवंतसंवेगो। चितेइ ममं पि इमे, पावा निययं चइस्संति ॥६९९५॥ ॥५३८॥ १ चडत्ति पाठां• ।
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy