SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ढंढणकुमारस्य मोक्षप्राप्तिः ऐश्वर्यमदस्वरूपं च । ॥५३४॥ अह वंदिउ नियत्ते, हरिम्मि भिकूख कमेण भममाणो। इन्भस्स तस्स भवणे, संपत्तो ढंढणकुमारो ॥६९३०॥ तो तेण सिंहकेसर-मोयगथालेण गरुयभत्तीए । पडिलामिओ महप्पा, गओ य सव्वन्नुपामूले ॥६९३१॥ नमिऊण भणइ भगवं !, किमंतरायं ममेण्हि खीणं ति। जयगुरुणा वागरियं, विजइ अन्ज वि य तस्सेसं ॥६९३२॥ एसा उ कन्हलद्वी, परमत्थेणं जओ नमंतं तं । तुह पेच्छिऊण इन्भेण, वियरिया मोयगा एए ॥६९३३॥ एवं जिणेण भणिए, स महप्पा ते परस्स लद्धि ति । गंतूण थंडिलम्मि, सम्मं परिठविउमाऽऽरद्धो ॥६९३४॥ परिठवमाणस्स य कम्म-कडुयविवागं विचितयंतस्स । सुद्धज्झाणवसेणं, उप्पन्नं केवलं नाणं ॥६९३५।। तो केवलिपज्जायं, पालित्ता बोहिउ च भव्वजणं । जस्सष्टा पब्वइओ, तं मोक्खपयं समणुपत्तो ॥६९३६॥ एवं कम्माऽऽयत्तं, लाभाऽलाभं विभाविउ धीर! । मा लाभवं पि काहिसि, तम्मयमञ्च'तपडिसिद्ध ॥६९३७॥ इय लाभमयट्ठाणं, सत्तममुवटुमद्धमं इन्हिं । इस्सरियमयनिवारण-परमं अकखामि संखेवा ॥६९३८॥ गणिमं धरिमं मेज', पारिच्छेज धणं पभूयं में। कोट्ठागारा खेत्तं, वत्थु च अणेगहा मज्झ ॥६९३९॥ रुप्पसुवन्नाण चया, आणासंपाडगा विविहमिच्चा । दासीदासजणा विय, रहा य तुरगा करिवरा य ॥६९४०॥ गोमहिसिकरहपमिइय-विचित्तभेया पभूयभंडारा। गामनगराऽऽगराऽई, अणुरत्तकलत्तपुत्ताऽई ॥६९४१।। एवं पसत्थसव्वत्थ-वित्थराऽवत्थमीसरतं मे। मन्नेऽहमेव ता इह, सकूखा जकूरखो स वेसमणो ॥६९४२॥ इय इस्सरियं पि पडुच्च, न हु मओ सव्वहा वि कायव्यो । संसारुत्थपयत्था, सव्वे वि विणस्सरा जम्हा ॥६९४३॥ Songs ॥५३४॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy