________________
संवेग
रंगसाला
॥५२४॥
।।६७९५ ।।
॥६७९६॥
।।६७९८ ।।
॥६७९९ ।।
॥६८००॥
अह वत्थवो तत्थेव भूवई वररुई कई विप्पो । अप्पुव्वऽट्ठसएणं, वित्ताणं थुणइ पइदियहं तक्कव्वसत्तितुट्ठो, राया दाणं समीहए दाउ । नवरं सयडालम्मि, अपसंसंते न देइ ति तो वररुणा सयडाल - भारिया कुसुमदाणमाऽऽईहि । उवचरिया तो तीए, भणिओ सो कहसु कति ||६७९७|| वजरियं तेण तए, भणियव्वो तह कहं पि हु अमच्चो । जह रायपुरो कव्वं, पढंतयं मं पसंसेड़ पडिसुयमिमीए वृत्तो, मंती किं वररुदं न सलहेस । तेणं पयंपियं कह, मिच्छदिट्ठि पसंसामि अह पुणरुत्तं तीए, भणिरीए पडिस्सुयं अमच्चेणं । रायपुरो पढमाणों, पसंसिओ सो सुपढियं ति तो अट्ठसयं रन्ना, दीणाराणं दवावियं तस्स । जाया पइदिवसं चिय, एत्तियमेत्ता य से वित्ती अत्थखयं च पलोय, भणियमऽमच्चेण देव ! किमिमस्स । देहि त्ति तेण वृत्तं, सलाहिओ जं तए एस भणियम मच्चेण मए, अविणङ्कं पदड़ लोयकव्वं ति । सलहियमेयस्स ततो रन्ना पुट्ठो कहं एवं तेण भणियं मज्झ, धूयाओ वि हु पदंति जेणेवं । उचियसमए य पत्तो, पढणत्थं वररुई तत्तो जवणियअतरियाओ, धरियाओ मंतिणा सधूयाओ । सेणाए पढमवाराए, अहिगयं से पढंतस्स ता ती नरवणो, पुरओ अविणट्ठमुच्चरंतीए । वाराहि दोहि पढियं, वेणाए तीए वृत्तम्मि तइयाए वाराए, रेणाए अहिगयं च वृत्तं च । चिरपढियं पिव सयमेव, विरइयं पिब नरिदपुरो तो कुविएणं रन्ना, दुवारमवि वारियं वररुइस्स । पच्छा सो गंगाए, जंतपयोगेण दीणारे
।।६८०१ ||
|| ६८०२ ||
||६८०३||
||६८०४॥
।।६८०५।।
||६८०६||
||६८०७।। ||६८०८।।
मन्त्रिणा प्रशंसायां
कृतायां दीनाराणां दानं युक्त्या निवारणं च ।
॥५२४॥