SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला मरिचेः जन्म प्रव्रज्या च । ॥५१॥ जइ नत्थि गुणा ता कि, कुलेण गुणिणो कुलेण न हु कन्ज। कुलमऽकलंकं गुणव-जियाण गरुयं चिय कलंकं ॥६६२२।। जइ ता न कुणंतो च्चिय, मिरिई कुलगोयरं मयं तइया । ता नाऽणुभवंतो चिय, चरमभवे कुलपरावत्तं ॥६६२३॥ तहाहिनाहिसुयरञ्जकज्जुञ्जमंत-नरविणयतुहियएणं । सक्कण विनिम्मविया, आसि विणीया पुरी पवरा ॥६६२४।। तिहुयणपहुउसभजिणिद-चलणतामरसफरिसपूयाए । अमरावई वि जीए, न पुरो परभागमुवलभइ ॥६६२५।। सुंदेरमुदारं जीए, अणिमिसऽच्छीहि पेच्छमाणेहि । तियसेहि अणिमिसत्तं, तयाऽऽइ पत्तं अहं मन्नं ॥६६२६।। तं पालित्था पत्थिव-मत्थयमणिकिरणविच्छुरियचरणो । लल्लक्कचकनिक-त्तियाऽरिचको भरहराया ॥६६२७।। थणवीढलुढंतंऽसुय-मुरुपहरयणासियंऽगरुइपसरं । मुत्ताहारपरिग्गह-मुव जियसिरिफलसमूहं ॥६६२८॥ हरिपीलुकलियमंदिर-मल्लीणं पयडवालवियणं च । जस्सारिवहूविंद, होत्था दुत्थं पि सुत्थं व ॥६६२९।। तस्स पियपणइणीए, वम्मानामाए उचियसमयम्मि । सूरो व्व सुओ जाओ, मिरीइजालं विमुंचंतो ।६६३०॥ पत्ते य बारसाऽहे, परमविभूईए तस्स नरवडणा। जम्मसमयाऽणुरूवं, मिरिइ-त्ति पइट्ठियं नामं ॥६६३१।। वोक्तबालभावो, स महप्पा एगया जिणि दस्स । उसभस्स समीवम्मि; धम्मं सोऊण पडिबुद्धो ॥६६३२।। नलिणिदलऽग्गविलग्गंबु-बिंदुलोलं पलोइडं जीयं । विसरारुभवुत्थसमत्थ-वत्थुसत्थं च नाऊण ॥६६३३।। परिचत्तविसयसोफखो, अणवेकिखयबंधवाऽऽइपडिबंधो। भुवणगुरुणो समीवे, पडिवन्नो संजमुजोगं ॥६६३४॥ 1.५११॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy