________________
संवेगरंगसाला
कुण्डिनपुरे मित्रः वृत्तान्तकथनेन वधस्य आज्ञा ।
॥५०९||
ईसिचिरसुकयवसओ, रूवी सोहग्गवं च संवुत्तो। जणमणनयणाऽऽणंदं, कमेण पत्तो य तरुणतं ॥६५९५॥ दळूण य विलसंते, नायरए सो विचिंतए एवं । सिट्ठजणनि दणिज, धिद्वी! हुजीवियं मज्झ ॥६५९६॥ तारुनसिरी जस्सेरिसी वि, मायंगसंगगयसोहा। रन्ननलिणि व्व निव्वुइ-मुवजणयह नो विसिट्ठाणं ॥६५९७॥ हयविहि ! विहिओजम्मो, कुलम्मि जइ नि दियम्मि मह तुमए । रूवाऽऽइणो गुणा कि, विहल च्चिय ता समुवणीया ॥६५९८॥ अहवा किमऽणेणाऽण-स्थएण परिदेविएण वच्चामि । देसम्मि तम्मि जम्मि, जाई नो मुणइ मज्झ जणो ॥६५९९॥ एवं परिभावित्ता, अकहित्ता निययसयणमित्ताण । केणाऽवि अनज्जतो. अवकंतो सो सनयरीओ ॥६६००॥ पत्तो य दरतरदेस-संठिए कुंडिणम्मि नयरम्मि । ओलग्गि पवतो, तहिं च रणो दियाऽमच ॥६६०१।। • जाओ य नियगुणेहि, पसायठाणं परं अमच्चस्स । निस्संकं विसयसुह, भुंजइ पंचप्पयारं पि ॥६६०२।। एगम्मि य पत्यावे, सावत्थीउ वयंसया तस्स । अच'तगीयकुसला, भममाणा तत्थ संपत्ता ॥६६०३॥ गायंतेहिं तेहि य, अमच्चपुरओ पलोइओ एसो। तो हरिसुक्करिसवसा, अविभावियभाविदोसेहिं ॥६६०४।। भणिओ वयंस! इहई, उवेहि चिरदसणोचियं जेण । आलिंगणाऽऽइ कुणिमो, पियाऽऽइवत्तं च साहेमो ॥६६०५।। अह सो ते दळूणं, वयणं पच्छाइड' अवकंतो। तो विम्मिहण पुट्ठा, ते वुत्तंतं अमच्चेणं ॥६६०६।। मुद्धत्तणेण सिट्ठो, जहडिओ तेहि तो अमच्चेण । कुविएणं आणत्तो, वज्झो मूलापओगेण
॥६६०७॥ तो रासहम्मि आरोविऊण, पुरिसेहिं नयरिमज्झम्मि । सनिकारं हिंडाविय, नीओ मूलापएसम्मि ॥६६०८॥
॥५०९