SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ||५०८|| न मागं पि हु जाओ, तदुवसमो तो मुणिस्स सो पासे । नेऊणं पम्मुको, जाओ पउणो मणागं च ॥६५८१ ॥ भणितोय मुणी पिउणा, भयवं ! तुह हीलणाफलं एयं । ता कुणसु पसायं अव - हरेसु दोसं सुयस्स ममं ||६५८२ | एमाsss जा पर्यप, पुरोहिओ देवयाए ता वृत्तं । किं' रे मिलेच्छसच्छह !, सच्छंद' बहु समुल्लवसि ||६५८३ ॥ जइ दुसुओ एसो, मुणिणो दासो व्व वट्टइ सया वि । ता पउणत्तं पाउणर, इयरहा नऽत्थि जीयं पि ।। ६५८४ | तो जहतह जीवंतं, पेहिस्समऽहं ति चिंतयंतेण । पिउणा समप्पिओ सो, मुणिस्स तेणाऽवि भणियमिणं ।। ६५८५ ।। अस्संजए गिद्दत्थे, कुव्वन्ति परिग्गहम्मि नो समणा । पडिवजड़ जड़ दिखं, ता ठाउ इमो मह समीवे ॥ ६५८६ ॥ एवं भणिए मुणिणा, पुरोहिएणं पर्यपिओ पुत्तो । वच्छ! न जइ वि हु जुत्तं, तुहृहुत्तं एवमुल्लविउ तहवि हु परो उवाओ, न विजए तुज्झ जीवियव्वम्मि । ता एयस्स समीवे, जइस्स गिण्हाहि पव्व नयवच्छ ! अकल्लाणं, होही तुह धम्ममाऽऽयरंतस्स । मणवंछियसंपाडण - पडुओ धम्मो परं जेण अह निरुवममरणभवु --भवन्तसन्तावदीणवयणेण । सुलसेण अकामेण वि, वयणं जणगस्स पडिवन्नं वाविओ य मुणिणा, कायव्यविद्दी य दंसिओ सव्वो । जाणाविओ य समय त्थ - वित्थरं उचियसमयम्मि ।। ६५९१ ।। मच्चुभयगहियदिकखो, विचित्तपरिवत्तमाणसुत्तत्थो । जाओ जिणिदधम्मम्मि सो थिरो विणयनिरओ य ।। ६५९२।। नवरं नो जाइमयं, मुयइ मुणंतो वि तस्स फलमसुहं । तमणाऽऽलोइतु मओ, जाओ देवो य सोहम्मे ||६५९३ ॥ आउकूखयमि तत्तो, चविऊणं नंदीवद्वणपुरम्मि । जाईमयदोसेणं, मायंगसुओ समुप्पन्नो ।।६५९४॥ ॥६५८७॥ ॥ ६५८८ ।। ।।६५८९ ।। ॥६५९०॥ कष्टदूरीकरणाय प्रव्रज्यास्वीकारः देवभवानन्तरं मातङ्गसुतत्वेन उत्पत्तिः च । ||५०८ ||
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy