________________
संवेगरंगसाला
॥४७५ ॥
46
'एएसि घायगो जो उ, सो एत्थेव समागतो त्ति " अह पडिपुन्नसमस्पं, घेत्तूगाऽऽरामिओ गओ रन्नो । पासम्मि तयऽणु सिहं, तओ नरेंदो भयवसट्टो ॥ ६१४५ ॥ मुच्छा निमीलियऽच्छो, झडत्ति वियलत्तणं समऽणुपत्तो । पहुणो अणिट्टकारि त्ति, जायकोवेण लोगेण ॥६१४६॥ सो भइ हम्ममाणो, कव्वं काउ' अहं न याणामि । लोयस्स कलिकरंडो, एसो समणेण मह कहिओ ।। ६१४७।। खणलचेयणेणं, पडिसिद्धो राइणा स हम्मंतो । पुट्ठो य केण रइयं ति, तेण सिद्धं च मुणिण ति ॥ ६१४८ ॥ ताहे पहाणपुरिसे, पेसिय पुच्छाविओ नरिंदेग । साहू जइ अणुजाणह, ता वंदि महमुवेम ॥६१४९॥ पडवन्नम्म मुणिणा, समागओ सावगो य संवृत्तो धम्मरुई वि महप्पा, सरिऊणं पुव्वदुच्चरियं ।।६१५०॥ आलोइयपडिकतो, दूरं निम्महिअसव्वकम्मं सो । उम्मूलियदोसतरू, सिवम यलमऽणुत्तरं पत्तो एयं नाउ' तप्पसम - वारिवरिसेण पडिहयप्पसरं । पसरंतदोसदावा- नलं तुमं कुणसु सप्पुरिस ! एवं कए य सुंदर !, तुमं पि तिव्वयरजायसंवेगो । अंगीकयक समुह - पारगामी लहु होसु एकारसमं एवं निदंसियं पावठाणगं एत्तो । कलहाऽभिहाणपाव - द्वाणगमकुखेमि बारसगं कोहाऽहिट्ठियजणवयण - जुज्झसरूवो भणिञ्जए कलहो । सो य तणुमाणसुब्भव - असंखसोक्खाण पडिवकूखो ।।६१५५ ।। कलहो कालुसकरो, कलहो वेराऽणुबंधफुडहेऊ । कलहो मित्तत्तासी, कलहो कित्तीए खयकालो कहो अत्थयकरो, कलही दालिद्दपदमपाओ य । कलहो अविवेयफलं, कलहो असमाहिसमवायो ॥ ६१५७।।
॥६१५१ ॥
॥६१५२।।
॥६१५३॥
।।६१५४॥
॥६१५६॥
आरामिकेण समस्यापूरणं
नृपस्य धर्मप्राप्तिः
धर्मरुचेः शिवप्राप्तिः कलहपापस्थानस्वरूपं च ।
।।४७५।।