________________
मंगरंगसाला
स्थावरेण कृतं घातोपायचिन्तनम् ।
॥४३७॥
इन्हिं तु तुमं पुत्तय !, अच्चतपमायसंगओ संतो। गोउलतत्ति न करेसि, किपि भण कस्स साहेमि ॥५६४८॥ भणियं च तेण अम्मो!, मा रुयसु अहं सयं पभायम्मि । वच्चामि गोउले था-वरेण सद्धिं चयसु सोगं ॥५६४९।। इय सोउ' सा तुट्ठा, ठिया य मोणेण अह बिइजदिणे । आरुहिऊण तुरंग, चलिओ सो थावरेण समं ॥५६५०॥ वचतो य विचितइ, थावरओ जइ कहं पि मुणिचंदो। पुरओ बच्चइ ता खग्ग-जट्ठिणा लहु हणामि अहं ॥५६५१॥ मुणिचंदो वि हु भइणी-निवेइयं वइयर' विभा'तो। जमलो से अपमत्तो, मग्गे गंतु पवत्तो ति ॥५६५२॥ अह विसमगड्डदेसे, पत्ते तुरओ कसप्पहारेण । पहओ थावरएणं, पुरओ गंतु पयट्टो य
॥५६५३।। मुणिचंदो य ससंको, जा गच्छइ ताव तेण करवालो। पट्ठिठिएणाऽऽयढिउ-माऽऽरद्वो तव्वहनिमित्तं ॥५६५४॥ पेच्छइ य पडिच्छायं, मुणिचंदो तारिसं तओ तुरओ। वेगेण वाहिओ तेण, वंचिओ खग्गधाओ य ॥५६५५।। पत्तो य गोउलं सो, गोउलवइणा कया य पडिवत्ती। अन्नऽन्नसंकहाहि, ठिया य ता जाव दिवसंऽतं ॥५६५६।। घाओवाए पेहइ, तम्मारणकारणेण थावरओ। चितेइ य रयणीए, वावाइस्सामि धुवमेयं
॥५६५७॥ अह मंदिरस्स मज्झे, सयणिज्जे विरइयम्मि स्यणीए । मुणिचं देणं भणियं, चिरकाला आगओऽहमिह ।।५६५८॥ ता गोवाडम्मि इमं, रएह जह तत्थ संठिओ सव्वं । गोमहिसणं हं, सम्मं पेहेमि पत्तेयं ॥५६५९।। तह चेव तं कयं परि-यणेण तो तत्थ संठिओ संतो। चितेइ मिच्चविलसिय-मसेसमऽहमञ्ज पेच्छामि ॥५६६०॥ पइरिके य ठियं तं, दट्ठ तुट्ठो मणम्मि थावरओ। निव्वयणिज्जं अज्ज, सुहेण वज्झो त्ति काऊण ॥५६६१॥
॥४३७॥