________________
संवेगरंगसाला
||४३६॥
॥५६३५||
॥५६३८॥
सेह य बहुमाणं, पुव्वपवाहेण थावरो तस्स । घरकआणि य चिंता, सुहि व्व पुत्तो व्व बंधु व्व ॥ ५६३४॥ नवरं इत्थसहावा, विवेयवियलत्तणेण य विसीला । तं दद्दूणं चिते, संपया मयणसरविहुरा केणोवारण समं, इमेण अणिवारियं विसयसोक्ख । भुंजिस्समऽहं निप्पच्च - वायमेगंतमऽल्लीणा कह वा मुणिचंदमिमं वावाइत्ता सयस्स भवणस्स । धणकणगसमिद्धस्स वि, नाहमिमं ठावइस्सामि एवं विचितयंती, सविसेसं न्हाणभोयणाऽऽईहि । उवचरइ थावरं अहह !, दुट्टया पावमहिलाण अमुणियतदभिप्पाओ, वट्टति तं च तह निएऊण । चितेइ थावरो इय, जणणित्तं मह करेह इमा ॥५६३९ ॥ अह उज्झिऊण लजं, दुरे मोतुं च सकुलमज्जायं । तीए तस्सेगंते, सव्वाऽऽयरमऽपिओ अप्पा ॥५६४०॥ भणिओ य भद्द ! वावाइऊण, मुणिचंदमेत्थ गेहम्मि । सामि व्व मए सद्धि, भोगे भुंजाहि वीसत्थो ।। ५६४१ ।। तेण भणियं एसो, मुणिचदो कह णु मारियन्यो ति । तीए वृत्तं गोउल - पडियरणत्थं तुमं तं च ॥५६४२ ॥ पेसिस्सामि अहं किर, तो तुममऽसिणा वहेज्ज तं मग्गे । पडिवन्नमिमं तेणं, किम किम्च चत्तलज्जाण ॥ ५६४३ ||
॥५६४४ ॥
धुमईअ एसो य, वइयरो निसुणिओ सिणेहेण । सिट्ठो य भाउणो त कुखणेण गेहम्मि इंतस्स तंतुण्डिकं काउ', मुणिच दो मंदिरम्मि संपत्तो । कवडेणं जणणी वि हु, रोविउमऽच्चतमाऽऽरा पुट्ठा तेणं किं रुयसि, अम्म ! तीए पयंपियं वच्छ ! । णियकज्जाई सीयंत - याई दट्ठूण रोएमि जीवंतो तुज्झ पिया, जया तया नूण मासपज्जते। गंतूण गोउलाओ, घयदुद्वाहं पणामे तो
॥५६३६॥
॥५६३७||
॥५६४५||
॥५६४६॥
॥५६४७॥
संपदायाः पदनम् ।
॥४३६॥