________________
संवेग
रंगसाला
व रसगृद्धः दोषाः।
॥४२१॥
। आहारनिमित्तागं, मच्छा गच्छंतरऽणुत्तरं नरयं । सव्वं आहारविहि, ता मा मणसा वि चितेजा ॥५४३४॥ । तणकटेहि व अग्गी, लवणजलो वा नईसहस्सेहिं । न इमो जीयो सक्को, तिप्पे भोयणविहीहि ॥५४३५॥
जं किर जलं पिपीयं, धम्माऽयवजगडिएग तं पि इहं । सव्वेसु वि अगडतलाय-नईसमुद्देसु वि न होजा ॥५४३६।। पीयः थणयच्छीरं, सागरसलिलाउ होज, अहिययरं । संसारम्मि अयंते, माऊणं अन्नमऽन्नाणं ॥५४३७।। घयखीरुच्छरसेसु य, साऊसु महोयहीसु. बहुसो वि । उववो न य तण्हा, छिन्ना ते सीयलजलेण ॥५४३८॥ जा ता न गतो तित्ति', अणतएण कि अईयकालेण । ता किमियाणि वि एवं, ठियस्स तुह एत्थ गिरीए ॥५४३९॥ जह जह कीरइ गिट्टी, अवगासो तह तहा अविरईए । जह जह य तदऽवगासो, तप्पच्चइओ तह तहेह ॥५४४०॥ जीवाग कम्मबंधो, तओ भवो दुहपरंपस-य तहि । इय सयलाऽवायाणं, रसगिद्धी कारणं तम्हा ॥५४४१॥ नीसेसकिलेसाऽऽयास-गरुयमाणाऽवमाणमूलपये । संसारियसत्ताणं, विद्धि एमा हु रसगिरी ॥५४४२॥ एवं स महासत्तो, सम्मं आराहणाविहिपसत्तों । नाणाऽऽइगुणगुरुगा, गुरुणा २दियदीहदुहतरुणा ॥५४४३।। निउणमुवदंसिएसु', विविहाऽवाएसु गिद्विसंल्लस्स । भवभमणदुखभीओ, संविग्गो चयइ रसगिद्धि ॥५४४४॥ अह कोवि कम्मदोसा, न चएज्जा तं भणिजमाणो वि । ता तप्पयईए हियं, वियरिजइ भोजमऽणवअं॥५४४५।। तदऽसंपत्तीए पुण, मग्गिअइ तह अलब्भमाणं च । कीयाऽऽइययारेण वि. दावेयव्वं समाहिकए ॥५४४६।।
१ अणुत्तर = चरमाम् = सप्तमीम् । २ दिय = दित = छेदित ।
रताना
॥४२१॥
सं.र.३६