________________
मवेगरंगसाला
अष्टचत्वारिंशद्निर्यामकाण, स्वरूपम् ।
॥४१६॥
अवलियाऽऽइगुण निय-दुवालसंगीसुएकजलनिहिणो। नियनिजामगगुरुणो, मग्गेजा निजवगमुणिणो ॥५३६९।। तो तेसि सूरीणं, पयमूले पवयणप्पईवाणं । पडिवज्जेज महत्थं, धीरो अन्भुजयं मरणं
॥५३७०॥ अह तस्स अप्पनिद्दा, संविग्गाऽवजभीरुणो धीरा । पासत्थोसन्नकुसील-ठाणपरिवजणुज्जमिणो ॥५३७१॥ खतिखमा मद्दविया, असढअलोला य लद्विसंपन्ना। असदग्गाहविमुक्का, दक्खा सुसरा महासत्ता ॥५३७२॥ सुत्तऽत्थअपडिबद्धा, निज्जरपेही जिइंदिया दंता । कोऊहलविष्पमुका, पियदधम्मा सउच्छाहा ॥५३७३॥ आगाढमणा गाढे, सदहगनिवेयगा य सट्ठाणे । छंदन्नू पच्चइया, पञ्चकूखाणम्मि य विहन्नू ॥५३७४॥ कप्पाऽकप्पे कुसला, समाहिकरणुज्जया सुयरहस्सा । मुणिणो अडयालीसं, गुरुदिन्ना होति निज्जवगा॥५३७५॥ तहाहि- उव्वत्त १ दार २ संथार ३, कहग ४ वाई ५ य अग्गदारम्मि ६ ।
भत्त ७ पाण ८ उच्चार ९ वियारे १०, कहग ११ दिसासु १२ च चउ चउरो॥ ॥५३७६।। उव्वत्तणपरियतण-संचारणपमुहमंऽगपरिकम्मं । अच्चतकोमलकरा, करेंति चत्तारि खवगस्स ॥५३७७॥ 'संचारिज्जति उत्थंधिओ हु, अह जइ स नाहियासेइ । संथारगडिओ चिय, ता संचारिज्जए तेहिं ॥५३७८॥ अभंतरदारम्मि, चउरो चिट्ठति सम्ममुवउत्ता। चत्तारि य संथारं, रइंति पडिलेहणापुव्वं
॥५३७९॥ अव्वाविद्धमऽविच्चा-मिलियमकूखलियमऽणहियमऽणूणं । अविलंबियमऽदुयमऽमि-लियमऽपुणरुत्तं सुघोसं च ॥५३८०॥ फुडवन्नमऽणुच्चमणीय-मऽणलीय तह य साऽणुणायं च । सुद्ध' सपरिच्छेयं, जह होइ तहा असंदिद्ध ॥५३८११॥
॥४१६॥