________________
संवेगरंगसाला
नासुन्दरस्य
अन्तीनृप अदर्शने बधुमत्याः शोकः ।
॥३९॥
अह देवीए भणिय', नरवर ! तुममेत्य ठाहि उजाणे । अहमऽवि कहेमि गंतूण, भाउणो तुज्झ आगमणं ॥५१४०।। जेणं सो हरिक रिजोह-संदणुद्दामनिययरिद्धीए । आगंतूणाऽभिमुहो, तुम पवेसेइ नयरीए
॥५१४१॥ एवं होउ त्ति निवेण, जंपिए सा गया नरेंदहर। सीहासणे निसन्नो, दिट्ठो नरसुदरो य तहि ॥५१४२।। अवितक्कियमाऽऽगमणं, द' तेणाऽवि विम्हियमणेणं । उचियपडिवत्तिपुव्वं, पुट्ठा सव्वं पि वुत्तंत ॥५१४३॥ सिट्ठो य तीए ता जाव, अमुगट्ठाणम्मि चिट्ठइ निवो त्ति । तो सो सव्विड्ढीए, तदऽभिमुहं पढिओ झत्ति ॥५१४४॥ सो पुण अवंतिनाहो, तव्वेलं दढछुहाए संतत्तो। वालंकिकच्छयम्मि, चिभिडिगाभकखणनिमित्तं ॥५१४५।। चोरो ब्व अवदारेण, पबिसमाणो उ कच्छगनरेण । मम्मपएसे पहओ, जट्ठीए निरऽणुकंपेण ॥५१४६॥ अह घोरघायवसनटु-चेयणो बत्तिणी बिईणंऽतो। कघडिओ व पडिओ, निच्चेट्ठो धरणिवदुम्मि ॥५१४७।। एत्थंऽतरम्मि नरसु-दरो निवो विजयरहवराऽऽरूढो । तस्साऽवलोयणऽत्थं, पत्तो तम्मि पएसम्मि ॥५१४८|| नवरं तरलतुरंगम-खुरप्पहारकरखएहि रेणूहि । तिमिरभरऽकंतं पिव, तव्वेलं नहयल लायं ॥५१४९॥ अवलोयणविरहेण य, निवरहतिकखऽग्गचक्कधाराए । तह निवडियस्स कंठो, दुद्दाकओ अवंतिनाहस्स ॥५१५०॥ अह पुन्चुवदिढे ठाणगम्मि, भइणीवति अपेच्छंतो। राया बधुमईए, वित्तंतमिम कहावेइ ॥५१५१॥ हा हा दिब! किमयं ? ति, संभसुन्भंततरलतारऽच्छी । बधुगिरं बधुमती, सुणिऊण समागया झत्ति ॥५१५२॥
१ वतीनामन्तः = पानी वयमा ।
॥३९९॥