________________
संवेररंगसाला
अवन्तीनृपस्य कोपः ताम्रलिप्त्यां गमनंच ।
॥३९८॥
बद्धो य उत्तरिज्जे, लेहोऽ-णाऽऽगमणसूयगो तस्स । अह पच्चूसे उवलद्ध-चेयणो ववगयमओ य ॥५१२६॥ पासाई जा पलोयइ, राया ता वत्थअंचलनिबद्धं । लेहं दट्ट तं .वा-इउ च विन्नायपरमत्थो ॥५१२७॥ भालयलडियभिउडी, कोववसाऽऽयंबिरच्छिविच्छोहो । दसणऽग्गदट्ठउट्ठो, इय भज्जं भणिउमाऽऽद्वत्तो ॥५१२८॥
ओ! पेच्छ पेच्छ पावाण, मंतिसामंतभिच्चपमुहाण । निच्च कओवयाराण, निच्च दिजतदाणाणं ॥५१२९॥ निच्चमऽपुव्वाऽपुव्व-प्पसायविष्फारियऽप्पसिद्धीणं । अबराहे वि हु निच', सपणयदिट्ठीए दिट्ठाण ॥५१३०॥ अविभिन्नरहस्साणं, संसइयऽत्थेसु पुच्छणिजाणं । नियकुलकमाऽणुरूवं, एवं विहचेट्ठियं सुयणु! ॥५१३१॥ मन्ने सयमेव मुहम्मि, मच्चुणो पविसि समीहंति । ते पावा कहमिहरा, सामिद्दोहे मई होजा ॥५१३२।। ता तम्मुडाई खडिऊण, महिमंडलं अहं इन्हेिं । मंडेमि निसिचरे वि हु, तदीयपिसिएण पोसेमि ॥५१३३॥ तल्लोहिएण तण्इं, अवणेमि य पूयणासमूहस्स । कीणासस्स व कुवियस्स, मज्झ किमऽसज्झमिह सुयणु! ॥५१३४॥ एमाऽऽइ जपमाणो, अविभावियनिययदेव्यपरिणामो । राया बधुमईए, विनत्तो मंजुलगिराए ॥५१३५॥ देव ! पसीयसु संपइ, मुंचसु को न एस पत्थावो । समओचियं हि सव्वं, कीरत बहुगुणं होइ ॥५१३६॥ तुममऽसहाओ पन्भ-लट्ठरजो विरत्तपयई य । कह नाह ! इन्हि सत्तूग, विप्पियं काउमुच्छहसि ॥५१३७॥ ता ऊसुगत्तमुझसु, वच्चामो तामलित्तिनयरीए । पेच्छामो दढपणय', तत्थ य नरसुदरनरेंदें ॥५१३८॥ पडिवन्नमिमं रन्ना, कमेण गंतु च संपयट्टाई। पत्ताणि य सामते, नयरीए तामलित्तीए ॥५१३९।।
॥३९८॥