________________
संवेग
रंगसाला
आलोचनायाः अदाने दोषाः ।
॥३८४॥
आलोइऊण गुरुणो, पायच्छित्तं पडिच्छिउ तत्तो। तमऽसद्दहओ पुच्छइ, अन्नन्न अट्ठमो दोसो ॥४९३७॥ पउणो वणो ससल्लो, जह संतावेइ आउरं पच्छा । तिव्वाहि वेयणाहिं, सल्लविसोही तहेसा वि ॥४९३८।। जो सुयपरियाएहि', अब्वत्तो तस्स निययदुच्चरियं । आलोयंतस्स फुड', णवमो आलोयणादोसो कूडहिरन्न' जह निच्छएण, दुजणकया जहा मेत्ती । पच्छा होइ अपत्थं, सल्लविसोही तहेव इमा ॥४९४०॥ ते चेव जोऽवराहे, सेवइ सूरी स होइ तस्सेवी । तस्स समीवे एसो, मम समदोसो त्ति नो दोही ॥४९४१॥ अइगरुयं मह दंड ति, मोहओ संकिलिट्ठभावस्स । आलोयंतस्स भवे, दसमो आलोयणादोसो ॥४९४२॥ लोहियदसियवत्थं, धोवह जह कोवि लोहिएणेव । सोहीकएण मूढो, सल्लविसोही तहेव इमा ॥४९४३।। पवयणनिन्हवयाणं, जह दुक्करयं तवं करें'ताणं । दूरं खु सिद्धिगमणं, सल्लविसोही तहेसा वि ॥४९४४॥ इय दस वि इमे दोसे, सो भयलज्जाओ माणमायाओ। निज्जूहित्ता सुद्धं करेइ आलोयणं खवगो ॥४८४५॥ नचलवलियगिहिभास-मूयढड्ढरसरं च मोत्तूण । आलोएड् स धन्नो, सम्मं गुरुणो अभिमुहत्थो ॥४९४६॥ इय जेणं दायब्वा, सविवक्खो सो समासओ भणिओ। जे य अदाणे दोसा, तीए ते संपयं वोच्छं ॥४९४७॥ लजाए? गारवेण२ य, बहुस्सुयमएण वा वि३ दुचरियं । जे न कहेंति गुरूणं, न हु ते आराहगा होति ॥४९४८॥ जाए कहिंचि खलिए, ला नो वियडणाए कायव्वा । सा णवरं करणीया, अकिञ्चपडिसेवणे णिच्च ॥४९४९।।
१ चलवलियं = चलत्वम् । २ वियडणाए = आलोचनायाम् ।
॥३८४॥