________________
संवेगरंगसाला
शोधिस्वरूपम् करणाकरणे गुणदोषाश्च ।
॥३८०॥
कप्पपकप्पो य सुए, आणाइत्तो य धारणाए य । एसो वि हु कारणओ, कुसल इव जिणेहऽणुनाओ ॥४८८७।। जह किर विभंगिणो रोग-कारणं ओसहं च तस्समणं । नाउ विविहाऽऽमइणं पि, दिन्ति विविहोसहसमूहं ॥४८८८।। पाति तदुवओगेण, रोगिणो तकखणेण रोगखयं । निव्वुइमऽणहं च सया, एसेवुवमाओ इहई पि ॥४८८९॥ विभगिणो इव जिणा, रोगी साहू य रोग अवराहा । सोही य ओसहाई, सुद्धचरणं तु आरोग्गं ॥४८९०॥ जह य विभागिकएहि, रोग नाऊण वेजसत्थेहिं । भिसजा करिति किरियं, तह पुव्वधरा वि सोहिति ॥४८९१॥ कप्पपकप्पधरो चिय, आयारखमाऽऽइगुणगणोवेओ। सोहेइ भव्वसत्ते, सोहीए जिणोवइवाए ॥४८९२॥ जंघाबलहाणीए, देसंऽतरसंठियाण दोण्हं पि । अग्गीयगूढवियडणा, सोही आणाए एस विही ॥४८९३॥ असई कयं विसोहि, अवधारियसयलतत्ततम्मत्तो। तह चेव ववहरंतो, धरणाजुत्तो मुणेयव्यो ॥४८९४॥ निज्जुत्तीसुत्तऽत्थे, पीढधरो विय किलेत्थ जोगो ति । कालं पडुच्च नेओ, जीयधरो जो वि गीयत्थो ॥४८९५।। सेसा न हो ति जोगा, जह कूडचिगिच्छगा उ अवियड्ढा । रोगविवुड्ढेि मरणं च, रोगिमणुयाण उवणेति ॥४८९६।। पावेंति य ते गरिहं, लोए दंड' च निवसयासाओ। लोउत्तरे वि एवं, जोएजा सव्वमेय ति ॥४८९७।। कूडाऽऽलोइयसोही-दाणं विवरीयदोसपरिवुड्ढी । तत्तो चरणाऽभावो, मरणं पुण एत्थ नायव्वं ॥४८९८॥
गरिहा भवंऽतरेसु वि, जिणवयणविराहगाण गरिहेसु । ठाणेसु समुप्पत्ती, दंडो पुण दीहसंसारो ॥४८९९।। all. १ विङ्गिनः = वैद्याः (अनुमानात् ) ।
॥३८०॥