SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला पृच्छाद्वारस्वरूपम् । ॥३७६|| एत्थंतरम्मि सड्ढो, जिणदासो तप्पभावपरितुट्ठो। वागरइ नरवई देव !, नूणमेयस्स वरमुणिणो . ॥४८३३।। नामग्गहणेण वि उवसमंति, गहभूयसाइणीदोसा। चलणकखालणपयसा, पसमंति उदग्गरोगा वि ॥४८३४॥ एवं सोचा रण्णा, मुणिपयपकूरखालणोदगेण सुओ। अभिसित्तो तव्वेलं च, पगुणदेहत्तण पत्तो ॥४८३५॥ तो तम्माहप्पुप्पेहणेण, निच्छइयधम्मसारत्तो। जिणधम्म पडिवनो, राया साहुस्स बयणेण ॥४८३६।। तत्तो सद्धम्मविरुद्ध-जंपिरं तं पुरोहियं अहियं । सुमुणिजणपञ्चणीयं, निव्वासेऊण नयरीओ ॥४८३७।। राया सचिड्ढीए, सव्वेणं आयरेण खवगस्स । उज्झियनियकायव्यो, बहुमाणं काउमाऽऽरद्धो ॥४८३८॥ एवं हरिदत्तमहा-मुणिस्स लीणस्स उत्तिमट्ठम्मि । समुवडिओ वि विग्यो, अइसइणा झत्ति पडिखलिओ ॥४८३९।। एवं विहा य अइसय-समन्निया केत्तिया व होहिति । ता तढम चिय विग्घ, पडिलेहिय उजमेयव्वं ॥४८४०॥ इय समयसिधुवेलोवमाए, संवेगरंगसालाए। मरणरणजयपडागो-बलंभनिबिग्घहेऊए ॥४८४१।। आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमणे वुत्तं, पडिलेहणदारमऽट्ठमग' ।।४८४२॥ पच्चूहाणं पडिलेहणे वि, नो जं विणा कुसलमट्ट। काउं पारइ खवगो, तं पुच्छादारमऽह भणिमो ॥४८४३॥ अह वत्थव्वगसूरी, णियगच्छगए तवस्सिणो सव्वे । वाहरिऊणं जंपइ, एसो खबगो महासत्तो ॥४८४४॥ निस्साए तुम्ह काउं', वंछइ आराहणाविहि अणहं । जइ पाणगाऽऽइदव्वाणि, खवगसुसमाहिकारीणि ॥४८४५।। सुलभाणि एत्थ खेत्ते, तुब्भे एयं च पडियरह सम्मं । ता साहह जेणेमं, महाऽणुभावं पडिच्छेमो ॥४८४६॥ ॥३७६॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy