SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला मुनि-उपदेशेन कुग्रहापरित्यागे भयदर्शनेन नृपस्य प्रतिबोधः। ॥३७५॥ नरनाह ! न जुत्तं तुझ, थम्मे विग्धं पकप्पिउं एवं । धम्म पालेत च्चिय, वुढि पावंति भूवइणो ॥४८२०॥ तं पुण समणाण समय-वुत्तकिरियापवन्नचित्ताण । समदिट्ठीए पडणीय-लोयपडिसेहणेण भवे ॥४८२१।। मा य तुमं मुणसु इमे, समणा कि कोविया वि काहिन्ति । नणु अइमहिजमाणं, चंदणमऽवि मुयइ हव्ववहं ॥४८२२॥ एमाऽऽइ भूरि भणिओ वि, भूवइ जा न कुग्गहं मुयइ । ता तेण मुणिवरेणं, दुट्ठी त्ति विभाविउ विहियं ॥४८२३।। चलिरथिरथोरथंभ', कंपिरमणिकुट्टिमं टलंतसिरं । विहडंतपट्टसालं, नमंतवरतोरणाऽवयवं ॥४८२४|| पकखुभियभित्तिभागं, सव्वत्तो वेवमाणपागारं । पल्हत्थसंधिव'धं, विजासत्तीए तब्भवणं ॥४८२५॥ अह तं तहाविहं पे-च्छिऊण भीओ निवो सबहुमाणं । चलणेसु निवडिऊणं, साहु विनविउमाऽऽढत्तो॥४८२६।। भयवं! उवसमसारो, दयाऽऽगरो दमधरो तुमं चेव । तुममेव भयाऽवडनिवडि-याण हत्थाऽवलंबो सि ॥४८२७।। ता खमसु कलुसमइणो, एकं दुब्बिलसियं ममं एयं । न पुणो काहामि पसीय, इण्डिं नियदुविणेये व्व ॥४८२८।। न मुणि'द ! काउमेवं, मणसा वि कया वि संपहारेमि । कि तुं सुयविहुरयाए, दुट्टवएसा विहियमेयं ॥४८२९।। इन्हिं च तुज्झ सामथ-मंथमंथिजमाणमणजलही। इय वइयरववएसा, विवेयरयणाऽऽयरो जाओ ॥४८३०।। ता पजत्तं पुत्तेण, तेण तेण वि य रञ्जरडेण । जं तुम्हें पयपंकय-पडिकूलत्तेण मे होही ॥४८३१॥ अह पणयवच्छलेणं, मुणिणा भीओ ति भावि भूवो । आसासिओ पसंता-ऽऽणणेण महुरेहि वयणेहि ॥४८३२।। १ हचवह = हव्यवाहम् = अग्निम् । ॥३७५॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy