SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ संवेग रंगसाला ||३७३|| सं रं. ३२ " एकत्र क्रतवः सर्वे, समग्रवरदक्षिणाः । एकतो भयभीतस्य, प्राणिनः प्राणरक्षणं सर्वसच्चेषु यद्दानं, एकस च या दया। सर्वसम्प्रदानाद्धि, दयैवैका प्रशस्यते सर्वे वेदा न तत् कुर्युः सर्व्वे यज्ञा यथोदिताः । सर्वतीर्थाभिषेकाथ, यत् कुर्यात् प्राणिनां दया" इ भो महास! तुमं, नियसत्थत्थ' पि किं न सुमरेसि ? । परमत्थघडतं षि हु, पडिवञ्जसि जं न जीवदयं एवमणुससिओ सो, समणोवरि दढपओसमाऽऽवन्नो । थेवमुवसंतचित्तो, राया पुण भहगो जातो सूरी वि भव्वसत्ते, ठाविय धम्मे जिणप्पणीयम्मि । तत्तो विणिक्खमित्ता, विहरिउमऽन्नत्थ आरहो अपुव्वखेड कब्बड - पुराऽऽगराऽऽइसु चिर च विहरिता । पुणरवि तत्थेव पुरे, समोसढो उचियदेसम्म तत्थ य ठियस्स हरिदत्त - नामगो मुणिधरो निययगच्छ । मोत्तूण उत्तिमट्ट, काउ' कयकायसंलिहणो आगंतॄण महष्पा, पयओ पयपंकयं पणमिऊणं । भालयलरहयपाणी, विन्नविउ एवमादत्तो भयवं ! कुणह पसायं, संसारसमुद्दनावकष्पेणं । संलिहियस्सा अणसण - दाणेणाऽणुरहं मज्झ तो निययगणं आपुच्छिऊण, करुणापहाणचित्तेण । पडिवन्नं तव्वयणं, मुणिवडगुणसेहरेण लहु अह सोहणे मुहुत्ते, अविभाविय पत्थुयत्थपच्चूहं । सहस श्चिय मुणिवडणा, सो ठविओ उत्तिमम्मि ||४८०४ || जाया पुरे पसिद्धी, ताहे भत्तीए कोऊहल्लेण । अणवरयमेड़ लोगो, वंदणवडियाए खवगस्स तस्य सिवभद्दनराऽहिवस्स, समयम्मि तम्मि जेसुओ । अवितक्रियाऽऽगमेणं, रोगेणं आउरो जाओ ||४८०६ || I ||४८०३|| ||४८०५|| ।।४७९३॥ ॥४७९४ ॥ ||४७९५ || ॥ ४७९६ ॥ ||४६९७|| ||४७९८ || ४७९९ ॥ ॥ ४८०० || ।।४८०१ ।। ||४८०२ ।। ॥ हरिदत्तमुनेः अनशनस्वीकारः । 1139311
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy