________________
संवेगरंगसाला
सुस्थितगवेषणाद्वारम्।
॥३६०॥
एए दोसा गणिणो, पाएण हवंति सगणवासिस्स । भिक्खुस्स वि अप्पसमा, सरेज्ज तम्हा परगणं सो ॥४६२३।। संतं पि भत्तिमंतं पि, निययं गच्छं पिछड्डि एत्थ। पत्तो एस महप्पा, अम्हे मणसीकरेमाणो ॥४६२४॥ इइ चितिऊण परमाऽऽयरेण, सव्वाए निययसत्तीए। भत्तीए परमाए, बट्टइ से परगणो वि ददं ॥४६२५।। गीयस्थो चरणत्यो, पुच्छे ऊणाऽऽगयस्स खमगस्स । सव्वाऽऽयरेण सूरी वि, तस्स निजामगो होजा ॥४६२६।। संविग्गऽवमभीरुस्स, पायमूलम्मि तस्स विहरंतो। जिणवयणसव्वसारस्स, होइ आराहओ नियमा इय सुद्धबुद्धिसंजीवणीए, संवेगरंगसालाए। मरणरणजयपडागो-वलंभनिबिग्घहेऊए
॥४६२८॥ आराहणाए पडिदार-दसगमइयम्मि बीयदारंम्मि। गणसंकमे चउत्थं, भणियं परगणपडिहार ॥४६२९॥ परगणसंकमणम्मि वि, जहुत्तसुट्ठियगवेसणाऽभावे । न समीहियऽत्थसिद्धी, ता तं संपई परूवेमि ॥४६३०।। अह स महप्पा समय-प्पसिद्धनाएण मुकनियगगणो। समरपरिहत्थसंमिलिय-भूरिसेन्नं व निवरहियं ॥४६३१।। दरयरनयरपत्थिय-सत्यं पिव सत्थवाहपरिचत्तं । चरणाऽऽइगुरुगुणाऽऽगर-गुरुरहिय' परगणं मुणि ॥४६३२॥ जोयणसयाणि छ-स्सत्त, वा वि वरिसोण जाव बारसगं। निजामगमाऽयरियं, समाहिकामो गवेसेजा ॥४६३३॥ सो पुण चरणपहागो, सरणाऽऽगयवच्छलो थिरो सोमो। गंभीरो कयकरणो, पसिद्विपत्तो महासत्तो ॥४६३४॥
आयावर माऽऽहारवं२, ववहारोवीलए पकुव्वीय । निज्जवअवायदसी, अपरिस्सावी या बोधव्यो । [दारगाहा]
॥३६०॥
अप्पसमा = अप्रामाः ।