SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला साधारणअनुशास्त्यां वैयावृत्त्यस्य माहात्म्यम् । ॥३५१॥ ईसि सवियासलोयण-पलायणाओ'नमंतसामंतं । निययपओयणनिरवेकख-जकरखकीर'तसांणिज्झ ॥४५१२॥ जं चक्कवट्टिज', भरहो भरहम्मि पाविओ पुचि। तं पुव्वजम्मजइजण-वेयावच्चस्स फलमाऽऽहु ॥४५१३।। जं सो वि महप्पा पबल-भुयबलुब्बूढधरणिभारो वि। पउररणं गणपविढत्त-सरयससिनिम्मलजसो वि ॥४५१४।। पडिवकूखसिरविदारण-निक्किवविकतचकपाणी वि। मन्ने किमेस चक्कि त्ति, रोविओ संसयतुलाए ॥४५१५।। दिट्ठीजुद्धाऽऽईहिं, निजिणिओ तियसलोयपच्चकख। लीलाए बाहुबलिणा, पयंडभूयदंडवलनिहिणा ॥४५१६।। तं पि सुसाहुजणोचिय-वेयावच्चस्स विलसियमसेसं । पवरोत्तरोत्तरफलु-प्पायणकप्पदुम बेति ॥४५१७।। जं च नियरूवच गिम-निजियजयपयडदप्पकंदप्पा। अहमहमिगाए मिगलो-यणाहि विजाहरसुयाहि ॥४४१८।। उत्तुंगथणस्थलसालिणीहि, नवजोव्वणाभिरामाहि। छणरयणीससहरवयणि-याहि मयणाऽऽउरगीहिं ॥४५१९।। जह तह परिभमिरो वि हु, दसारकुलकुमुयकोमुइमयंको। वसुदेवो तह तइया, उबूढो गाढपणयाहिं ॥४५२०॥ तं पि सुतवस्सिसिकरखग-बालगिलाणाऽऽइगोयरस्स फलं । निजियचितामणिणो, वेयावच्चस्स नीसेसं ॥४५२१।। इय भो महाऽणुभावा !, वेयावच्च अचितमाहप्पं । जो न करेइ समत्थो, संतो तं जाण सुहविमुहं ॥४५२२॥ तित्थयराऽऽणाकोवो, सुयधम्मविराहणा अणाज्यारो। अप्पा परो पवयणं, तेणं दूरुज्झिया होति ॥४५२३।। कि च अहुतगुणकए, हुतगुणाणं तु बुढिकरणाय । सुयणेहि चेव सद्धिं, सया वि संगं करेजाह ॥४५२४॥ १ ईसि = ईषत् । ॥३५१॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy