________________
संवेगरंगसाला
अनुशास्तिः।
॥३४०॥
तह मणवइकाएहि, करिनु विप्पियसयाई नुह समणा । तेसु तुमं तु पियं चिय, करेज्ज मा विपियल पि ॥४३७४।। निग्गहिऊण 'अणकखे, अकुणतो तह य एगपक्वित्तं । साहम्मिएसु समचित्त-याए सव्वेसु बट्टेज्जा ॥४३७५।। सव्वजणबधुभावारिहं पि,एक्कस्स चेव पडिबद्धं । जो अप्पाणं कुणइ, तो वि मूढो हु को अन्नो ॥४३७६।। अप्पाणं पि हु परिपीडिऊण, साहम्मियाग कज्जेसु । तह कह वि वट्टियव्वं, जहऽप्पतुल्लो भवसि तेसि ॥४३७७॥ एवं च कीरमाणे, होही तुह भुवणभृसणा कित्ती। एत्तो चेव य चंद, पडुच्च केणाऽवि जं भणियं ॥४३७८|| गयणंऽगणपरिसकरण-खंडणदुक्खाई सहसु अणवरयं । न सुहेण हरिणलंकण, कीरइ जयपायडो अप्पा ॥४३७९।। तहाजे तुह अन्नाणवसा, जे वा पयइवियारदोसेण। मणसा वयसा कारण, परिभवं चेच जणयंति ॥४३८०॥ ते वि पहणा वि तुमए, बहुं खमंतेण महुरवयणेहि । खुद्दचरियाउ तत्तो, निवत्तणीया पयत्तेणं ॥४३८१।। अविणीए सासितो, कारिमकोवे वि मा हु मुचेजा। भद्दः परिणामसुद्धि, रहस्समेसा हि सव्वत्थ ॥४३८२।।
उप्पाइयपीडाण वि, परिणामवसेण गतिविसेसो जं । जहा गोव-खस्य-सिद्ध-त्थयाग वीरं समासज ॥४३८३।। KI11 कन्ने कीलं छोटु, गोवो वीरस्स पावियो नरय । तं कइिवत्ता पत्ता, सुरलोयं खरय-सिद्धत्था ॥४३८४॥
तहा
१. अणकग्खे = रोपादीन् ।
॥३४०॥