________________
संवेग
रंगसाला
कायक्लंशइन्द्रियसंलीनतादीनां स्वरूपम् ।
I
॥३१५॥
'वीराऽऽसण-पलियंक, समपुय-गोदोहिया य उक्कडुयं । दंडाऽऽयय-उत्ताणय-ओमंथ-लगंडसयणाऽई ॥४०४६।। मगरमुहहत्थिसुडी-उड्ढसइत्तेगपाससाइत्ते । तणकलगसिलाभृमी-सयणाणि निसाअसाइत्तं
॥४०४७॥ अण्हाणमऽणुन्चट्टण-मकायकडुयणकेसलोय च । कायकिलेसो एसो, सीओण्हाऽऽयावणाऽई य ॥४०४८॥ दुक्खसहत्तमिह गुणा, कायनिरोहो दया य जीवेसु । परलोयमई य तहा, बहुमाणो चेव अन्नेसि ॥४०४९।। एत्तोऽणंततरगुणा, कट्ठाओ वेयणाश्रो नरएसु । १अवसेहिं सहिज्जती, तदवेकूखाए किमिह क8 ॥४०५०॥ इय भावणवसपाउ-ब्भवंतसंवेगपयरिसगुणाण । कायकिलेसो संसार-वासनिव्वेय रसभवणं
॥४०५१॥ तरुमलाऽऽरामुज्जाण-गिरिगुः सम-पवा-मसाणेसु। सुन्नघर-देउलेसु य, जाइयपरदिन्नगेहेसु ॥४०५२॥ उग्गमउपायण-एमणाहि परिसुद्धिया अओ चेव । अकया अकारियाऽणणु-मया य मूलाऽवसाणेसु ॥४०५३।। इत्थिनपुसगपसुवजिया य, सीया व होज उसिणा वा । उच्चावया व समविसम-भूमिगा वा वि बहिरंतो ॥४०५४॥ भद्दयपावयसदाऽऽइएहिं, जीए विसोत्तिया णत्थि । सज्झायझाणविग्ध व, नत्थि सेजा विवित्ता सा ॥४०५५।। एवंविहसेजाए, जम्हा पायं न संभवंती वि। सपरोभयसंजणिया, रागद्दोसाऽऽइया दोसा ॥४०५६।। सेज्जाए अणुगुणाए वि, संठिओ भावएज्ज अप्पागं । संलीणयाए सम्म, निग्गिन्हिय इंदियाऽईणि ॥४०५७।। सो नत्थि इंदियऽत्थो, निच्चमतित्ताणि जमणुभविऊण । तिन्दियाणि तित्ति, नाणाविहविसयरसियाणि ॥४०५८
१ अवशेः = परवशः।
॥३१५॥