SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ऊनोदरिकायाः गोचरभूमीनां च स्वरूपम् । ॥३१॥ बत्तीस किर कवला, आहारा कुच्छिपूरओ भाणतो। पुरिसस्स महिलियाए, अट्ठावीसं भवे कवला ॥४०२४॥ कवलाण उ परिमाण, कुकुडिअंडयपमाणमेतं तु । जं वा अविगियवयगो, वयणम्मि छुहेज वीसत्यो ॥४०२५।।एवं ववत्थियम्मि, ऊणोयरिया उ भत्तपाणेसु । जिणगणहरपन्नत्ता, अप्पाऽऽहाराऽऽइपंचविहा ॥४०२६।। अप्पाऽऽहार-अवड्ढा, दुभागपत्ता तहेव कि चूणा । अट्ठदुवालससोलस-चउवीस तहेकतीसा य ॥४०२७।। अहवाएगाऽऽइकवलहाणी, नियगाऽऽहाराउ ताव जा कवल । कवलऽद्धमेगसित्थं, ऊणोयरिया इमा दव्वे ॥४०२८॥ कोहाऽईणमऽणुदिणं, चाओ जिणवयणभावणाए उ। भावेणोमोयरिया पन्नत्ता, बीयरागेहि ॥४०२९॥ वित्तीसंखेवो पुण, गोयरकालम्मि दत्तिभिक्खाण । जं परिमाणं पिंडे-सणाण पाणेसणाणं च ॥४०३०॥ अहवा पइदिवसं सो, चित्ताभिग्गहपरिग्गहणरूवो । ते पुण दवे खेत्ते, काले भावे य नायव्वा ॥४०३१॥ तत्थलेवड़मलेवर्ड वा, अमुगं दवं व अज २घेच्छामि । अमुगेण व दव्वेणं, अह दव्वामिग्गहो नाम ॥४०३२॥ से.र. २७ ॥३१३॥ तहा १ चिस० = चित्र = विविधः । २ घेच्छामि = ग्रहीष्यामि ।
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy