________________
14
संवेगरंगसाला
वसुभूतिस्वजनप्रतिबोधाय आयसुहस्तिनः गमनम्। आर्यमहागिरेः भिक्षार्थम् आगमनं च।
बुच्छिन्नं जिणकप्पं, मुणिऊण वि तदष्णुरूवपरिकम्मं । कुणमाणो सो विहरिउ-माऽऽरुद्धो गच्छनिस्साए ॥३९३०॥ विहरंतो य महप्पा, पाडलिपुत्तम्मि वरपुरम्मि गतो। भिक्खडा य पविट्ठो, समुचियसमयम्मि उवउत्तो ॥३९३१॥ अह तत्व पुरम्मि, वत्थव्वेणं स सयणबोहऽत्थं । अज्जसुहत्थी वसुभृइ-सेट्ठिणा नियगिहे नीओ ॥३९३२॥ पारद्धा धम्मकहा, तेणाऽवि य तबिबोहणनिमित्तं । एत्थंतरम्मि पत्तो, महागिरी तत्थ भिक्खडा ॥३९३३॥ द8 सुहत्थिणा भाव-सारमऽन्भुडिओ य स महप्पा । तो विम्हइयमणेणं, भणियं वसुभूइणा एवं ॥३९३४॥ भयव ! कि तुम्हाण वि, अन्ने विज्जति सूरिणो गरुया। जं एवमिमस्स कया, अब्भुदाणाऽऽइपडिवत्तीं ॥३९३५॥ भणियं सुहत्थिणा भद्द ! एस भयव सुदुक्कराऽरंभे । अईए बिहु जिणकप्पे, तप्परिकम्म इय करेइ ॥३९३६॥ उवसग्गवग्गसंसग्ग-निच्चलो उज्झियऽन्नभोई य। निच्चोल बियहत्थो, धम्मज्झाणेक्कपडिबद्धो ॥३९३७॥ ससरीरे वि हु मुच्छा-विवन्जियो नियगणे वि अममत्तो। सुन्नहरसुसाणाऽऽहसु, विचित्तठाणोवठाई य ॥३९३८॥ इय एवमाऽऽइजिणकप्प-विसयपरिकम्मकारिणो तस्स । गुणसंथवं करित्ता, सूरी धम्मे य ठविऊणं ॥३९३९।। वसुभूइसयणवग्ग, विणिग्गओ तग्गिहाओ अह सेट्ठी। भणइ नियपरियण जइ, कहंपि एवं विहो साहू ॥३९४०॥ आगच्छेजा भिक्खट्ट-मेत्थ उज्झतगाणि ता तुम्भे। काऊणाऽसणपाणाऽई, तस्स देज्जह पयत्तेण ॥३९४१॥ एवं दिन्न हि बहु-फल भवे इय परूविए संते। पत्तो महागिरी अन्न-वासरे भिक्रवणट्ठाए ॥३९४२॥ वसुभृइदिनसिकखाष्णु-रूवओ परियणं च दट्ठणं । दाणज्डमुवट्ठियमुज्झि-यन्नपाणप्पयारेण
॥३९४३॥
॥३०६॥