SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला एयं पंडियमरणं, पिया व माया व बंधुवग्गो व जीवाणं हियकरणे, रणम्मि सुहडोव्व परिहत्थं ढकियकुमइदुवार, पयडीकयसुगइपुरपवेसं च । निहारियदुरियरयं, पंडियमरणं जए जयउ अहमपुरिसाण दुलहं, उत्तमपुरिसाण सेवणिज जं । उत्तमफलसंजणयं, पंडियमरणं जए जयउ जं जं अहिलसणिजं, जं जं च सुदुल्लाह सलहणिजं । तस्संपाडणपडुयं, पंडियमरणं जए जयउ जं किर चिन्तामणिकाम - घेणुकम्पमाण वि असज्झ । तस्संपाडणपडुयं, पंडियमरणं जए जयउ एकं पंडियमरणं, छिन्दइ जाईसयाई बहुयाई । तं मरणं मरियव्व, जेण मओ सुहमओ होइ जड़ भयमत्थि मरणज, पंडियमरणेण ता मरेयव्व । एकं पंडियमरणं, छिन्दड़ सयलाणि मरणाणि के सा वन्ने, पंडियमरणस्स गुणगणं सम्मं । जं चरिऊण सुधीरा, असेसम्म कुखयमुवे ति इय पावलण जलभर - समाए संवेगरंगसालाए । आराहणाए मूलिल्ल - यम्मि परिकम्मविहिदा रे पत्थुपन्नरसण्ड', पडिदाराणं कमाऽणुसारेण । भणियमिमं बारसमं, अहिगयमरणं ति पडिदारं अहिंगयमरणे अंगी - कए वि नाऽऽराहणं विणा रसीति । आरोढुमलं जीवो त्ति, सीईदारं पत्रक्खामि ||३७४६ || सीई य होइ दुविहा, दव्वे भावे य तत्थ दव्वम्मि । उच्चट्ठाणाऽऽरोहण - हेऊ निस्सेणिगाईया संजमठाणाणं कंडगाण, लेसाठिईविसेसाणं । सुद्धतराणऽक्कमणं, भावसिई केवलं जाव ||३७४३ ।। ॥३७४४ ।। ।।३७४५ ।। ॥३७४७।। ।।३७४८।। १ परिहत्थं = कुशल = समर्थ मित्यर्थः । २ सीतिं = श्रेणिम् । ॥ ३७३६ || ॥३७३७॥ ॥३७३८॥ ॥३७३९।। ।।३७४०॥ ।।३७४१॥ ॥ ३७४२ || पण्डित - मरणस्य फलप्रदशनम् सीतिद्वारप्रारम्भश्व । ॥२९१ ॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy