________________
संवेगरंगसाला
एयं पंडियमरणं, पिया व माया व बंधुवग्गो व जीवाणं हियकरणे, रणम्मि सुहडोव्व परिहत्थं ढकियकुमइदुवार, पयडीकयसुगइपुरपवेसं च । निहारियदुरियरयं, पंडियमरणं जए जयउ अहमपुरिसाण दुलहं, उत्तमपुरिसाण सेवणिज जं । उत्तमफलसंजणयं, पंडियमरणं जए जयउ जं जं अहिलसणिजं, जं जं च सुदुल्लाह सलहणिजं । तस्संपाडणपडुयं, पंडियमरणं जए जयउ जं किर चिन्तामणिकाम - घेणुकम्पमाण वि असज्झ । तस्संपाडणपडुयं, पंडियमरणं जए जयउ एकं पंडियमरणं, छिन्दइ जाईसयाई बहुयाई । तं मरणं मरियव्व, जेण मओ सुहमओ होइ जड़ भयमत्थि मरणज, पंडियमरणेण ता मरेयव्व । एकं पंडियमरणं, छिन्दड़ सयलाणि मरणाणि के सा वन्ने, पंडियमरणस्स गुणगणं सम्मं । जं चरिऊण सुधीरा, असेसम्म कुखयमुवे ति इय पावलण जलभर - समाए संवेगरंगसालाए । आराहणाए मूलिल्ल - यम्मि परिकम्मविहिदा रे पत्थुपन्नरसण्ड', पडिदाराणं कमाऽणुसारेण । भणियमिमं बारसमं, अहिगयमरणं ति पडिदारं अहिंगयमरणे अंगी - कए वि नाऽऽराहणं विणा रसीति । आरोढुमलं जीवो त्ति, सीईदारं पत्रक्खामि ||३७४६ || सीई य होइ दुविहा, दव्वे भावे य तत्थ दव्वम्मि । उच्चट्ठाणाऽऽरोहण - हेऊ निस्सेणिगाईया संजमठाणाणं कंडगाण, लेसाठिईविसेसाणं । सुद्धतराणऽक्कमणं, भावसिई केवलं जाव
||३७४३ ।।
॥३७४४ ।। ।।३७४५ ।।
॥३७४७।। ।।३७४८।।
१ परिहत्थं = कुशल = समर्थ मित्यर्थः ।
२ सीतिं = श्रेणिम् ।
॥ ३७३६ ||
॥३७३७॥
॥३७३८॥
॥३७३९।।
।।३७४०॥
।।३७४१॥ ॥ ३७४२ ||
पण्डित -
मरणस्य
फलप्रदशनम्
सीतिद्वारप्रारम्भश्व ।
॥२९१ ॥