SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला पण्डितमरणस्य माहात्म्यम् । ॥२८९॥ संसाररनपडिओ, अणाऽऽइजीवो न ताव उत्तरइ। जाव न पंडियमरणं, अपत्तपुव्वं इहं लहह ॥३७११॥ पंडियमरणेण मया, तेणेव भवेण केई सिझति । केई पुण देवलोए, गंतूण इहाऽऽगया सन्ता ॥३७१२॥ सावयकुलेसु जम्मं, पावित्ता सुचिरचरियसामन्ना। पंडियमरणेण मया, सिज्झति भवम्मि तइयम्मि ॥३७१३।। नारयतिरियविवज', सुमणुयदेवेसु विलसमाणा वि । अदुभवऽभन्तरओ, पंडियमरणेण सिझति ॥३७१४|| तत्थ य गिही मुणी वा, निजतुपएससंठियो विहिणा। उद्घरियसव्वसल्लो, वज्जियनीसेसाहारो ॥३७१५।। छक्कायरकरखणपरो, खामणमरिसावणाहिं उज्जुत्तो। अविराहगो अचवलो, जिइंदियो जियतिदंडरिऊ ॥३७१६।। जियचउकसायसेनो, समसत्तमित्तयाए वढतो। इय पंडियमरणेणं, जो हु मओ १सुरमओ सो हु ॥३७१७॥ एयं पंडियमरणं, सम्मट्ठिी लहंति लहुकम्मा। पाति मंदपुन्ना वि, किमिह चिन्तामणीरयणं ॥३७१८।। सेसं तु बालमरणं, बालाण पए पए सुलभमेव । नवरं तमणत्थफलं, संसारपवइढणं जेण ॥३७१९।। बालो मुक्खो सो पुण, सनियाणं अणसणं तवं विविहं । काऊण मओ जायइ, वंतरजाईसु असुहासु ॥३७२०।। तत्थुप्पन्नो तं तं, करेइ बालो व्व केलिपडिबद्धो। जेण पुण भवसमुद्दे. अणोरपारम्मि परिभमद ॥३७२१॥ तो तं पंडियमरणं, असेसकम्मकखयत्थमुवउत्ता। कुणमाणा सइ धीरा, नित्थारगपारगा इंतु ॥३७२२।। एग पडियमरणं, मरिऊग पुणो बहूणि मरणाणि । न मरंति अप्पमत्ता, चरित्तमाऽऽराहियं जहि ॥३७२३।। १ मुमृतः । ॥२८॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy