________________
संवेगरंगसाला
जातिस्मरणेन नन्दस्य देवत्वप्राप्तिः नृप
॥२८८॥
सुन्दरी
प्रतिबोधश्च।
खेल्लावित्ता पइमंदिरच, ते रायमंदिरम्मि गया। पारद्वो य तहिं सो, पणच्चिउं सव्वजत्तेण ॥३६९९॥ अह नच्चतेण कहिं पि, सुंदरी रायसंनिहिनिसन्ना। दिट्ठा णेणं चिरपणय-भाववियसंतनेत्तेण ॥३७००॥ कत्थ मए दिडेयं ति, चिंतयंतेण तेण पुणरुत्तं । जाई सरिया नाओ, सव्वो च्चिय पुव्ववित्तंतों ॥३७०१॥ तो परमं निव्वेय, समुव्वहंतेण चिन्तियं तेण। हा! हा! अणत्यनिहिणो, धिरत्यु संसारवासस्स ॥३७०२॥ जेण तहाविहनिम्मल-विवेयजुत्तो वि धम्मरागी वि। अणुसमयसमयसंसिय-विहिणाऽणुट्ठाणकारी वि ॥३७०३॥ तह बालमरणवसओ, विसमदसं एरिसिं समणुपत्तो। तिरियत्ते वट्टता य, संपयं किं करेमि अहं ॥३७०४॥ अहवा किमऽणेण विचिंतिएण, इय अवसराऽणुरूवं पि। पकरेमि धम्मकम्मं, पजतं जीबियव्वेण ॥३७०५।। इय सो परिभावंतो, 'सुढिओ ति मुणित्तु तेहिं पुरिसेहिनीओ सट्ठाणम्मि उ, तेणं पुण अणसणं गहियं ॥३७०६॥ पंचपरमेट्ठिमंतं, अणुसुमरंतो य सुद्धभावेण । मरिऊणं उववन्नो, दिवो देवो महिड्ढियो
॥३७०७॥ ओहिवसमुणियचिरवइ-यरो य अवयरिय बोहइ नरिंदं। सुंदरिमवि सूरीणं, अप्पइ पव्वजगहणऽत्थं ॥३७०८॥ इय तिरियत्तगयस्स वि, पडियमरणं पणामइ जीयस्स । सुगइपुरपरमरज, निरवज भणियजुत्तीए ॥३७०९।। किचआजम्मं पि करित्ता, कडमई रइयपावपब्भारं। पच्छा पंडियमरणं, लहिऊग य सुज्झए जीवो ॥३७१०॥
१ सुदिओ = आन्तः ।
॥२८८॥