________________
संवेगरंगसाला
सुन्दर्या नन्देन सह
गमन प्रवहणभङ्गः नन्देन
॥२८४॥
सुन्दाः
शोकनिवतन
कह सो वि पसंसिजइ, न जस्स सपोरसकित्तणाऽवसरे । चागाऽऽगुणगणेणं, फम चिय जायए रेहा ॥३६४५॥ इति चिंतिऊण तेणं, परतीरदुल्लभभंडपडिहत्य । पारे पारावारस्स, झत्ति पगुपीकय पोय ॥३६४६॥ गमणुम्मणं च त पेच्छि-ऊण अइविरहकायरत्तेण । अच्च तसोगविहुराए, सुदरीए इम' भणियं ॥३६४७॥ हे अजउत्त! अहमऽवि, तुमए सह नूणमाऽऽगमिस्सामि । पेमपरायत्तमिम, चित्तं न तरामि संठविउ ॥३६४८॥ इय भणिए दढतरपणय-भाववकिखत्तचित्तपसरेणं । पडिवन्नमिम नंदेण, तयऽणु जायम्मि थावे ॥३६४९॥ आरूढाई दोन्नि वि, ताई विसिट्ठम्मि जाणवत्तम्मि । पत्ताणि य परतीर', खेमेणाऽणाऽऽउलमणाणि ॥३६५०॥ विणिवट्टियं च भंड, उवजिओ भूरिकणगसंभारो। पडिभंड घेत्तण य, इंताण समुद्दमज्झम्मि ॥३६५१॥ पुवकयकम्मपरिणति-वसेण अच्चतपबलपवणेण । विलुलिजन्ती नावा, क(झोडत्ति सयसिक्करा जाया ॥३६५२॥ अह कहवि तहाभवियव्वयाए, उवलद्धफलगखंडाणि । एक्कम्मि चेव वेला-उलम्मि लग्गाणि लहु ताणि ॥३६५३।। अघडंतघडणसुघडिय-विहडणवावडविहिस्स जोगेण । जायं परोप्परं दंस-णं च गुरुविरहविहुराणं ॥३६५४॥ तो हरिसविसायवसु-च्छलन्तदढमन्नु फुन्नमलसरणी। सहस त्ति सुदरी नंद-कंठमऽवलंबिउ' दीणा ॥३६५५।। रोविउमाऽऽरद्वा निवि-रामनिवडतनयणसलिलभरा । जलनिहिसंगुवलग्गं -बिदुनिवहं मुयंति व ॥३६५६॥ कह कहवि थीरिमं धा-रिऊण नंदेण जंपियं ताहे। सुयणु किमेवं सोगं, करेसि अच्चंतकसिणमुही ॥३६५७॥
१ फुन्न = पूर्ण ।
चा
॥२८४॥