________________
संवेगरंगसाला
सुन्दरी
१२८३॥
सिविासुपुञ्जजिणवर-वयणि दुविबुद्धभवियकुमुयवणा । लच्छीए सोहिया चक्क-पाणिमुत्ति व्व जयपयडा ॥३६३२।। चंपा नामेण पुरी, आसि परिभवियधणवइधणोहो । वत्थयो तत्थ धणो, अहेसि सेट्ठी गुणविसिट्ठो ॥३६३३।। तस्स य वसुनामेणं, निवासिणा तामलित्तिनयरीए। वणिएण समं मेत्ती, संजाया निरुवचरिय त्ति ॥३६३४।। जिणधम्मपालणपरा-यणाण सुस्समगचलगभत्तागं । तेसि वच्च'तेसु, दिणेसु एगम्मि पत्थावे ॥३६३५।। अव्वुच्छिन्न पीई, पबंछमाणाण निच्चकालं पि। सुंदरिनामा धूया, नियंगा धणसेट्ठिणा दिन्ना ॥३६३६।। नंदस्स वसुसुयस्स उ, को विवाहो य सोहणमुहुत्ते । दावियभुवणऽच्छरिओ, महया रिद्धीसमुदएणं ॥३६३७॥ अह सुंदरीए सद्धिं', पुवऽञ्जियपुनपायवस्सुचियं । नदस्स विसयसुहफल-मुवभुज तस्स जति दिणा ॥३६३८॥ अञ्चतविमलबुद्धि-तणेण विनायजिणमयस्सावि । तस्सेगम्मि अवसरे, जाया चिंता इयसरूवा ॥३६३९।। ववसायविभवविगलो, पुरिसो लोगम्मि होइ अवगीओ । कापुरिसो त्ति विमुच्चइ, पुलसिरीए वि अचिरेण ॥३६४०।। ता पुव्वपुरिससंतइ-कमाऽऽगयं जाणवत्तवाणिज । पकरेमि पुब्वधणविल-सणेण का चगिमा मझ ॥३६४१।। कि सो वि जीवइ जए, नियभुयजुयलजिएण दव्वेण ।जो वंछियं पयच्छइ, न मग्गणाणं पइदिणं पि॥३६४२।। विजाविक्कमगुणसलह-णिजवित्तीए जो धरइ जीयं । तस्सेव जीवियं वन्न-णिजमियरस्स कि तेण ॥३६४३॥ उप्पजति विणस्सति, णेगसो के जयम्मि नो पुरिसा । जलबुब्बुय व्व परमत्थ-रहियसोहेहिं कि तेहि ॥३६४४||
नन्दयोः विवाहः नन्दस्य द्रविणोपार्जनाय गमन च।
॥२८३॥